Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३७४॥
एकोनविंश
मध्ययनम् गा६७-७०
व्याख्या--अत्र कुट्टितः सूक्ष्मखण्डीकृतः, तक्षितश्च त्वगपनयनेन ॥६॥ मूलम्--चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिन्नो, चुण्णिओ अ अणंतसो ॥६७॥
व्याख्या--चपेटामुष्टयादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडितः आहतः, कुट्टितः | इह छिन्नो, भिन्नः खण्डीकृतः, चूर्णितः सूक्ष्मीकृतः ॥७॥ मूलम्--तत्ताई तंबलोहाइं, तउआणि सीसगाणि अ । पाइओ कलकलंताई, आरसंतो सुभेरवं ॥६८॥
व्याख्या--तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, 'कलकलंताइंति' अतिक्वाथतः कलकलशब्दं कुर्वन्ति ॥६८॥ मूलम्--तुहं पिआई मंसाई, खंडाई सोल्लगाणि अ । खाइओमि समंसाई, अग्गिवण्णाई णेगसो ॥६९॥
व्याख्या--तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोल्लकानि भडित्रीकृतानीति स्मरयित्वा खादितोऽस्मि, स्वमांसानि मच्छरीरादेवोत्कृत्य ढौकितानि अग्निवर्णान्युष्णतया ॥६९॥ मूलम्--तुहं पिआ सुरा सीह, मेरओ अ महणि अ । पज्जिओमि जलंतीओ, वसाओ रुहिराणि अ॥७०॥
व्याख्या-- सुरादयो मद्यविशेषा इहापि स्मरयित्वेति शेषः, 'पज्जिओमित्ति' पायितोऽस्मि ॥७०॥
UTR-2
॥३७४॥

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386