Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 375
________________ उत्तराध्ययनसूत्रम् ॥३७३ ॥ १५ १८ २१ मूलम्-खुरेहिं तिक्खधाराहिं, छुरिआहिं कप्पणीहि अ । कप्पीओ फालिओ छिन्नो, उक्कित्तो अ अणेगसो ॥६२॥ व्याख्या -- अत्र कल्पितः कल्पनीभिः कर्त्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊर्ध्वं द्विधाकृतः, छिन्नस्तिर्यक् खण्डितश्च क्षुरिकाभिः, उत्कृत्तश्च त्वगपनयनेन क्षुरैरिति योगः ॥६२॥ मूलम्-पासेहिं कूडजालेहिं, मिओ वां अवसो अहं । वाहिओ बद्धरुद्धो अ, बहुसो चेव विवाइओ ||६३ || व्याख्या--' वाहिओत्ति' वञ्चितः बद्धो बन्धनै रुद्धो बहिः प्रचारनिवारणेन, 'विवाइओत्ति' विनाशितः ॥ ६३ ॥ मूलम् - गलेहिं मगरजालेहिं, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ अ अनंतसो ॥६४ व्याख्या-गलैर्बडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैश्च तत्कृतैरनयोर्द्वन्द्वः, 'उल्लिओत्ति' उल्लिखितो गलैः पाटितो मकरैर्गृहीतश्च जालैर्मारितश्च सर्वैरपि ॥६४॥ मूलम् - विदंसएहिं जालेहिं, लिप्पाहिं सउणो विव । गहिओ लग्गो अ बद्धो अ, मारिओ अ अनंतसो ॥ ६५ ॥ व्याख्या--विशेषेण दशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तथाविधबन्धनैः, 'लिप्पार्हिति' लेपैर्वज्रलेपाद्यैः शकुन इव पक्षीव गृहीतो विदंशकैर्लग्नश्च लेपद्रव्यैः श्लिष्टः, बद्धो जालैर्मारितश्च सर्वैरपि ॥६५॥ मूलम्--कुहाडपरसुमाईहिं, वड्डिइहिं दुमो विव । कुट्टिओ फालिओ छिन्नो, तच्छिओ अ अनंतसो ॥६६॥ एकोनविंश मध्ययनम् ( १९ ) गा६२-६६ UTR-2 ॥३७३॥

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386