Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 373
________________ उत्तराध्ययनसूत्रम् ॥३७॥ एकोनविंश मध्ययनम् (१९) गा५४-५७ व्याख्या-'उच्छूवत्ति' इक्षव इव, आरसन्नाक्रंदन् ॥५३॥ मूलम्-कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विप्फुरंतो अणेगसो ५४ l व्याख्या-कूजन्नाक्रंदन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलैश्च परमाधार्मिकविशेषैः पातितो भुवि, पाटितो जीर्णवस्त्रवत्, छिनो वृक्षवत्, विस्फुरन्नितस्ततश्चलन् ॥५४॥ मूलम्-असीहि अयसीवण्णाहिं, भल्लीहि पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मुणा ५५ व्याख्या-असिभिः कृपाणैः 'अयसिवण्णाहिति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेषैः छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ॥५५॥ | मूलम्-अवसो लोहरहे जुत्तो, जलंते समिलाजुए । चोइओ तोत्तजोत्तेहिं, रोज्झो वा जह पाडिओ ॥५६॥ व्याख्या--लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याह - समिलायुते युगकीलिकायोकत्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्रयोक्त्रैः प्राजनकबन्धनविशेषैः 'रोज्झोवत्ति' रोज्झः पशु|| विशेषः, वा समुच्चये भिन्नक्रमश्च, यथेत्यौपम्ये, ततो रोझवत्पातितश्च लकुटादिपिट्टनेनेति शेषः ॥ ५६॥ मूलम्-हुआसणे जलंतंमि, चिआसु महिसो विव । दड्ड पक्को अ अवसो, पावकम्मेहिं पाविओ ॥५७॥ २१ UTR-2 ॥३७१॥

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386