Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३६९॥
एकोनविंशमध्ययनम्
(१९) गा४६-४९
व्याख्या - शारीरमानस्यश्चैव पूरणे, वेदना अनन्तशो मया सोढा भीमा रौद्राः, असकृत् वारं वारं दुःखानि दुःखोत्पादकानि भयानि राजविड्वरादिजनितानि दुःखभयानि, चः समुच्चये ॥४५॥ मूलम्-जरामरणकंतारे, चाउरते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि अ ॥४६॥
व्याख्या -जरामरणाभ्यामतिगहनतया कान्तारमिव जरामरणकान्तारं तस्मिन्, चतुरन्ते देवादिगतिचतुष्कावयवे भयाकरे भवे || इति शेषः ॥४८॥ शारीरमानस्यो वेदना यत्र प्रौढाः सोढास्तदाहमूलम्-जहा इहं अगणी उण्हो, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा उण्हा, अस्साया वेइआ मए ॥४७॥
व्याख्या- यथा इह मनुष्यलोकेऽग्निरुष्ण इतोऽस्मादग्नेरनन्तगुणाः 'तहिं' तेषु नरकेषु येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति ज्ञेयम् । ताश्च वेदना उष्णानुभवात्मकत्वेन असाता दुःखरूपाः ॥४७॥ मूलम्-जहा इहं इमं सीअं, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा सीआ, अस्साया वेइआ मए ॥४८॥
व्याख्या-यथेदमनुभूयमानं माघमासादिसम्भवमिह शीतम् ॥४८॥ * मूलम्-कंदंतो कंदुकुंभीसु, उड्डपाओ अहोसिरो । हुआसिणे जलंतम्मि, पक्कपुव्वो अणंतसो ॥४९॥
२४/
UTR-2
॥३६९॥

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386