Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 372
________________ उत्तराध्य यनसूत्रम् ॥३७० ॥ १२ व्याख्या-क्रंदन् कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ॥ ४९ ॥ मूलम् - महादवग्गिसंकासे, मरुम्मि वइरवालुए । कलंबवालुआए अ, दड्ढपुव्वो अनंतसो ॥५०॥ व्याख्या- महादवाग्निसंकाशे अत्रान्यस्य तादृग्दाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्याग्नेरनंतगुण एव तत्रोष्णः पृथिव्यनुभाव इति । 'मरुम्मित्ति' तास्थ्यात्तद्व्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच्च मरौ मरुवालुकानिकरकल्पे, 'वइवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ॥५०॥ मूलम् - रसंतो कंदुकुंभीसु, उड्डुं बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अनंतसो ॥५१॥ व्याख्या-रसन्नाक्रंदन् कंदुकुंभीषु क्षिप्तः ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनंक्षीदिति नियंत्रितः । क्रकचं करपत्रविशेष एव ॥ ५१ ॥ मूलम् - अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअं पासबद्धेणं, कड्डोकड्ढाहिं दुक्करं ॥५२॥ व्याख्या -'खेविअंति' खिन्नं खेदोऽनुभूतः मयेति गम्यते, 'कड्ढोकड्ढाहिंति' 'आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥५२॥ मूलम् -महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहिं, पावकम्मो अनंतसो ॥५३॥ एकोनविंशमध्ययनम् गा ५०-५३ UTR-2 ॥३७० ॥

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386