Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
Y
एकोनविंशमध्ययनम् (१९) गा३८-४१
उत्तराध्य
व्याख्या-'वालुआकवले चेवत्ति' चः पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निरास्वादो यनसूत्रम्
IX| नीरस: विषयगृद्धानां वैरस्य हेतुत्वात् ॥३७॥ ॥३६७॥
मूलम्-अहिवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेअव्वा सुदुक्करं ! ॥३८॥
व्याख्या-अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे दृशाऽन्यत्र तु बुद्ध्योपलक्षितं चरित्रं, हे पुत्र ! दुष्करम् । अयं भावः- यथा नागोऽनन्याक्षिप्तया दृष्टयोपलक्षितं स्यात्तथाऽनन्यव्याक्षिप्तया बुद्ध्योपलक्षितं चारित्रं दुष्कर, इन्द्रियमनसां दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणवद्दुष्करं चारित्रमिति भावः ॥३८॥ | मूलम्-जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दक्करं करेउं जे, तारुण्णे समणत्तणं ॥३९॥
___व्याख्या-'अग्गिसिहत्ति, सुब्व्यत्ययादग्निशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूर्ती सर्वत्र ॥३९॥ मूलम्-जहा दुःखं भरेउं जे, होइ वायस्स कुत्थलो । तहा दक्करं करेउं जे, कीवेणं समणत्तणं ॥४०॥
व्याख्या-कोत्थल इह वस्त्रादिमयो ग्राह्यः, चर्ममयो हि सुखेनैव भियते इति, क्लीबेन निःसत्त्वेन ॥४०॥ मूलम्-जहा तुलाए तोलेडं, दुक्करं मंदरो गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ॥४१॥
UTR-2
॥३६७॥

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386