Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३५९॥
एकोनविंश मध्ययनम् गा ४-६
दोगुन्दको देव इव, चः पूतौ । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः- "त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं मुदितमानसः ॥३॥ मूलम्-मणिरयणकुट्टिमतले, पासायालोअणे ठिओ । आलोएइ नयरस्स, चउक्कतिगचच्चरे ॥४॥
व्याख्या-स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तस्मिन्, प्रासादालोकने प्रासादगवाक्षे स्थितः, आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः ॥४॥ ततो यदभूत्तदाहमूलम्-अह तत्थ अइच्छंतं पासई समणसंजयं । तवनिअमसंजमधरं, सीलड्डूं गुणआगरं ॥५॥
व्याख्या-अथानन्तरं तत्र तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमणः शाक्यादिरपि स्यादिति संयतग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् ।। अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं सीलाढ्यं, तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥५॥ मूलम्-तं देहइ मिआपुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिपव्वं मए पुरा ॥६॥
____ व्याख्या-तं मुनि 'देहइत्ति' पश्यति मृगापुत्रो दृष्टया 'अणिमिसाए उत्ति' अनिमिषयैव, क मन्ये जाने ईदृशं रूपं दृष्टपूर्वं पूर्वमपि अवलोकितं, मया पुरा पूर्वजन्मनि ॥६॥
UTR-2
॥३५९॥

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386