Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 362
________________ उत्तराध्ययनसूत्रम् ॥३६०॥ एकोनविंश मध्ययनम् गा७-१० मूलम्-साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पण्णं ॥७॥ व्याख्या- अज्झवसाणंमित्ति' अध्यवसाने परिणामे शोभने क्षायोपशमिकभाववर्तिनि, मोहं क्वेदं मया दृष्टमिति चिन्तात्मकं , गतस्य सतः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥७॥ मूलम्-जाईसरणे समुप्पण्णे, मिआपुत्ते महिड्डिए । सरइ पोराणिअं जाइं, सामण्णं च पुराकडं ॥८॥ व्याख्या-'पोराणिअंति' पौराणिकी प्राक्तनी जाति जन्मेति सूत्रचतुष्कार्थः ॥८॥ ततोऽसौ यच्चक्रे तदाहमूलम्-विसएसु अरज्जंतो, रज्जंतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बवी ॥९॥ व्याख्या - विषयेष्वरज्यन् रागमकुर्वन् , रज्यन् संयमे, चः पुनरर्थे , अम्बापितरौ उपागम्येदं वचनमब्रवीत् ॥९॥ यदब्रवीत्तद्दर्शयतिमूलम्-सुआणि मे पंच महव्वयाणि, नरएस दुक्खं च तिरिक्खजोणिसु निविण्णकामोम्हि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो! ॥१०॥ व्याख्या-श्रुतानि प्राग्भवे इति शेषः, मे मया पंच महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च, उपलक्षणत्वाद्देवमनुष्ययोश्च यदुःखं तदपि श्रुतं । ततः किमित्याह-निविण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो ? महा UTR-2 ॥३६०॥

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386