Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 365
________________ उत्तराध्ययनसूत्रम् ॥३६३॥ AR एकोनविंशम ध्ययनम् (१९) गा २०-२५ मूलम्-अद्धाणं जो महंतं तु, सपाहिज्जो पवज्जइ । गच्छंतो सो सही होइ, छहातण्हाविवज्जिओ ॥२०॥ एवं धम्मं पि काऊणं, जो गच्छड़ परं भवं । गच्छंतो सो सही होइ, अप्पकम्मे अवेअणे ॥२१॥ ___ व्याख्या-[ सुगमे नवरं ] 'अप्पकम्मेत्ति' अल्पपापकर्मा, 'अवेअणेत्ति' अल्पासातवेदनः ॥२०॥ ॥२१॥ मूलम्-जहा गेहे पलितंमि, तस्स गेहस्स जो पहू । सारभंडाई नीणेइ, असारं अवउज्झइ ॥२२॥ व्याख्या-सारभाण्डानि महामूल्यवस्त्रादीनि 'नीणेइत्ति' निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ॥२२॥ मूलम्-एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारहस्सामि, तुब्भेहिं अणुमनिओ ॥२३॥ व्याख्या- 'पलित्तमित्ति', प्रदीप्त इव प्रदीप्ते व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु कामभोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ॥२३॥ एवं तेनोक्ते यत्पितरावूचतुस्तविंशत्या सूत्रैर्दर्शयति| मूलम्-तं बितम्मापिअरो सामण्णं पुत्त दुच्चरं । गुणाणं तु सहस्साइं, धारेअव्वाइं भिक्खुणो ॥२४॥ व्याख्या-तमिति मृगापुत्रं गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां, तुः पूरणे ॥२४॥ मूलम्-समया सव्वभूएसु, सत्तुमित्तेसु वा जगे । पाणाईवायविरई, जावज्जीवाइ दुक्करं ॥२५॥ UTR-2 ॥३६३॥

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386