Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 366
________________ उत्तराध्य यनसूत्रम् ॥३६४॥ ३ ६ १२ व्याख्या-समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तम् । तथा प्राणातिपातविरतिर्यावज्जीवं दुष्करमेतदिति शेषः ॥२५॥ मूलम् -निच्चकालप्पमत्तेणं, मुसावायविवज्जणं । भासिअव्वं हिअं सच्चं, निच्चाउत्तेण दुक्करं ॥२६॥ व्याख्या- नित्यकालाप्रमत्तेन नित्यायुक्तेन सदोपयुक्तेन यच्चान्वयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्पष्टार्थत्वाददुष्टमेवेति ॥२६॥ मूलम् - दंतसोहणमाइस्स, अदिण्णस्स विवज्जणं । अणवज्जेसणिज्जस्स, गिण्हणा अवि दुक्करं ॥२७॥ व्याख्या- ' दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिक, अपेश्च गम्यत्वाद्दन्तशोधनादेरपि आस्तामन्यस्य, किञ्च दत्तस्याऽपि अनवद्यैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ॥२७॥ मूलम् - विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महव्वयं बंभं धारेअव्वं सुदुक्करं ॥२८॥ व्याख्या- कामभोगरसण्णुणत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ॥२८॥ मूलम् - धणधन्नपेसवग्गेसु, परिग्गहविवज्जणा । सव्वारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ २९ ॥ एकोनविंश मध्ययनम् गा२६-२९ UTR-2 ॥३६४ ॥

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386