Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 364
________________ उत्तराध्ययनसूत्रम् ॥३६२॥ एकोनविंश मध्ययनम् गा १४-१९ मूलम्-माणुसत्ते असारंमि, वाहिरोगाण आलए । जरामरणपत्थम्मि, खणं पि न रमामहं ! ॥१४॥ ___ व्याख्या-वाहीत्यादि-व्याधयोऽगाधबाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणग्रस्ते ॥१४॥ मूलम्-जम्मं दुक्खं जरा दुःखं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो! ॥१५॥ व्याख्या-अहो! इति संबोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुःखैर्जन्तवः! ॥१५॥ मूलम्--खित्तं वत्थु हिरण्णं च, पुत्तदारं च बंधवे । चइत्ता ण इमं देहं, गंतव्वमवसस्स मे ! ॥१६॥ व्याख्या-'वत्थुति' वास्तु गृहाट्टादि ॥१६॥ मूलम्-जहा किंपागफलाणं, परिणामो न सुंदरो । एवं भुत्ताण भोगाणं, परिणामो न सुंदरो! ॥१७॥ व्याख्या-[ स्पष्टा ] एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन स्वाशयं प्रकाशयन्नाह ॥१७॥ | मूलम्-अद्धाणं जो महंतं तु, अपाहिज्जो पवज्जई । गच्छंतो सो दुही होइ, छुहातण्हाहिं पीडिए ॥१८॥ व्याख्या-'अपाहिज्जोत्ति' अपाथेयः शम्बलरहितः प्रपद्यते स्वीकरोति ॥१८॥ | मूलम् -एवं धम्मं अकाऊणं, जो गच्छड् परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए ॥१९॥ व्याख्या- [स्पष्टा ] उक्तव्यतिरेकमाह ॥१९॥ UTR-2 ॥३६२॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386