Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 342
________________ उत्तराध्ययनसूत्रम् ॥३४०॥ अष्टादशमध्ययनम् उदायनराजर्षिकथा ८२-९५ तीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसैः स्तवैः ॥४२॥ जज्ञे प्रभावना जैन-शासनस्य ततो भृशम् ॥ आनुकूल्यं दधौ किञ्चि-नृपोऽपि जिनशासने ॥८३॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ तत्र न्यवीविशत्सार्व-प्रतिमां तां महामहैः ॥८४॥ त्रिसन्ध्यं पूजयामास, विधिवत्तां प्रभावती ॥ तस्यां च नृत्यं कुर्वत्यां, नृपो वीणामवादयत् ॥४५॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा ॥ ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत् ॥८६॥ किं मया दुष्ठ नृत्तं ? य-द्वीणावादनमत्यजः ॥ सकोपमिति राज्याऽथ, पृष्टो मौनं दधौ नृपः ॥८७॥ तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् ॥ तन्निशम्य महासत्त्वा, महादेवीत्युवाच सा ॥८॥ सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः ! तन्निमित्तादितोऽल्पायुः-सूचकात्किमु खिद्यसे ? ॥८९॥ तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा ॥ आनिन्ये तानि रक्तानि, काचिच्चेटी ससम्भ्रमा ॥१०॥ जिनं पूजयितुं चैत्यं, प्रविशन्त्या ममाऽधुना॥ ददासि दासि । वासांसि, किं रक्तानीति वादिनी ॥११॥ जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् ॥ तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ॥१२॥ [ युग्मम् ] सानुतापा ततो राज्ञी, दध्यौ धिक् किं कृतं मया ॥ खंडितं हि व्रतं घाता-दस्या दास्या निरागसः ! ॥१३॥ विधायानशनं तस्मासे देनदेनः क्षिपाम्यहम् ॥ व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् ? ॥१४॥ विमृश्येति स्वमाकूतं, राज्ञी राज्ञे | व्यजिज्ञपत् ॥ भूपः स्माहानुमंस्येऽहं, नेदं त्वद्वशजीवितः ॥१५॥ देव्यूचे दुर्निमित्तेन, तेनाल्पायुष्कतां मम ॥ UTR-2 ॥३४०॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386