Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 350
________________ उत्तराध्ययनसूत्रम् ॥३४८॥ अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा १९४-२०७ मायात-मुदायननृपो मुदा ॥ गत्वा नत्वा देशनां च, निशम्येति व्यजिज्ञपत् ॥१९४॥ राज्यमङ्गजसात्कृत्वा, व्रतार्थं युष्मदन्तिके ॥ यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ॥१९५॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः ॥ उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥१९६॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् ॥ तदाऽसौ मूर्च्छितस्तत्र, भ्रमिष्यति भवे चिरम् ॥१९७॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् ॥ तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ॥१९८॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः ॥ जिनोपान्ते प्रवव्राज, केशिराजकृतोत्सवः ॥१९९॥ तपोभिरुपवासाद्यै-र्मासान्तैरतिदुष्करैः ॥ शोषयन्कर्म कायं च, राजर्षिर्विजहार सः ॥२००॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा ॥ भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ॥२०१॥ उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः ॥ दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥२०२॥ पुरे वीतभयेऽन्येधुरुदायनमुनिर्ययौ ॥ केशिभूपस्तदामात्यै-रित्यूचेऽहेतुवैरिभिः ॥२०३॥ परिषहैर्जितो नूनं, मातुलस्तव भूपते ! राज्यलिप्सुरिहायासी-त्ततो मा तस्य विश्वसी: ! ॥२०४॥ केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मय ? ॥ धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुषा? ॥२०५॥ अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् ॥ प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ॥२०६॥ प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् ॥ तैरित्युक्तस्ततः केशी, किं | कार्यमिति पृष्टवान् ? ॥२०७॥ दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् ॥ व्युद्ग्राहितस्तैस्तदपि, प्रतिपेदे स UTR-2 ॥३४८॥

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386