Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३५०॥
अष्टादशमध्ययनम् उदायनराजर्षिकथा २२२-२२९
पिता तन्मे विवेक्यपि ॥ भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि ! ॥२२२॥ हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी-दुनिमित्तमभून्न किम् ? ॥२२३॥ प्रभुः पिता मे यदि वा, यथाकामं प्रवर्त्तताम् ॥ न तूदायनसूनोमें, युज्यते केशिसेवनम् ! ॥२२४॥ इति दुःखाभिभूतोऽसौ, निर्गत्य स्वपुरागृतम् ॥ चम्पायां कूणिकं मातृ-ष्वसुः पुत्रमुपागमत् ॥२२५॥ तत्रापि विपुलां लक्ष्मी, प्रापोदायननन्दनः ॥ सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ॥२२६॥ श्राद्धधर्मं च सुचिरं, यथावत्पर्यपालयत् ॥ न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहौ न सः ! ॥२२७॥ प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः ॥ पितृवैरमनालोच्या-ऽनशनं पाक्षिकं व्यधात् ॥२२८॥ मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महर्द्धिः । ततश्चयुतस्त्वेष महा| विदेहे, कृत्वा भवं प्रास्यति सिद्धिसौधम् ॥२२९॥ इति श्रीउदायनराजर्षिकथा ॥४८॥ मूलम्--तहेव कासीराया, सेओसच्चपरक्कमे । कामभोगे परिच्चज्ज, पहणे कम्ममहावणं ॥४९॥
व्याख्या--तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य 'पहणेत्ति' प्रहतवान्, कर्मैव महावनमिवातिगहनतया कर्ममहावनम् ॥४९॥ मूलम्--तहेव विजयो राया, आणढाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित महायसो ॥५०॥
गा४९-५०
UTR-2
॥३५०॥

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386