Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्य
यनसूत्रम्
॥३४६॥
अष्टादशम.ध्ययनम् उदायनरा
जर्षिकथा १६५-१७८
रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच्च दूतमुखाज्ज्ञात्वा-5ऽरुरोहोदायनो रथम् ॥१६५॥ रथिना न | मया जय्यो, राजायमिति चिन्तयन् ॥ सज्जितेनानलगिरि-द्विपेनागादवन्तिराट् ॥१६६॥ तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते ! ॥१६७॥ इत्युदीर्य नृपो धीमा-न्मण्डल्याऽभ्रमयद्रथम् ॥ तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ॥१६७८॥ स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् ॥ तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ॥१६९॥ विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् ॥ द्विपात्प्रपात्य बद्ध्वा च, जग्राहोदायनो बली ॥१७०॥ अहूं तस्यालिके दासी-पतिरित्यक्षरैर्नृपः ॥ निधाय दिव्यामा ता-मानेतुमगमन्मुदा ॥ १७१॥ प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे ॥ तावन्नाचलदर्चा सा, दिव्या गीरिति चाभवत् ॥१७२॥ पांशुवृष्ट्या स्थलं भावि, स्थाने वीतभयस्य यत् ॥ तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ॥१७३॥ न्यवर्त्तताशु तच्छ्रुत्वा, स्वदेशं प्रति भूपतिः ॥ प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ॥१७४॥ स्कन्धावारं पुराकारं, ततस्तत्र न्यधान्नृपः ॥ धूलिवप्रान्विधाप्यास्थु-स्तद्रक्षायै नृपा दश ॥१७५।। तत्र च न्यवसनैके, वाणिज्याय वणिग्जनाः ॥ इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ॥१७६॥ प्रद्योतं चात्मवद्भूपो-ऽचिन्तयद्भोजनादिना ॥ प्राप्ते पर्युषणापर्व-ण्युपवासं चकार च ॥१७७॥ किमद्य भोक्ष्यसे राज-निति सूदो नृपाज्ञया ॥ तदा प्रद्योतमप्राक्षी-त्ततः सोऽपीत्यचिन्तयत् ॥१७८॥ नूनं विषादिदानान्मा-मद्यासौ मारयिष्यति ॥ नोचेद
UTR-2
॥३४६॥

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386