Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३४४॥
३
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा १३७-१५०
क्तायुक्तपुरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागत्यैवमूचिरे ॥१३७॥ इहाऽऽरूढोऽनलगिरि, प्रद्योतो नूनमाययौ ॥ श्रूयते न हि गन्धेभ-स्तं विनाऽन्यस्य कस्यचित् ॥१३८॥ जाङ्गुलीश्रवणान्नागा, इव नागा समेऽप्यमी ॥ तद्गन्धान्मदमत्याक्षु-मक्षु क्षोणीदिवस्पते ! ॥१३९॥ "ततश्च"-स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कञ्चुकी ॥१४०॥ भूपस्ततोऽवदनूनमुपेत्य स नृपः स्वयम् ॥ तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ॥१४१॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? ॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते! ॥१४२॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्चाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥१४३॥ पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः ॥ वीक्ष्याऽचर्चा म्लानपुष्पां तां, विषण्णो ध्यातवानिति! ॥१४४॥ हृता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कर्हिचित् ! ॥१४५॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमाद्गतोऽवन्ती-मवन्तीपतिमित्यवक् ॥१४६॥ स्ववीर्यवह्निविध्वस्त-वैरिवर्गतृणव्रजः ॥ श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ॥१४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेर्युक्त-मेवादश्चेष्टितं तव! ॥१४८॥ तत्र दास्याऽनया कार्य, कार्याकार्यविदो न मे ॥ स्वमूर्तेः कुशलं कांक्ष-न्मूर्तिं तु प्रेषयेद्भुतम् ॥१४९॥ तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ॥१५०॥ तनिशम्यावदच्चण्ड
UTR-2
॥३४४॥

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386