Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 343
________________ उत्तराध्ययनसूत्रम् ॥३४१।।३ अष्टादशमध्ययनम् (९८) उदायनराजर्षिकथा ९६-१०८ जानासि त्वं तदपि किं, स्वामिन् ! स्वार्थं निहंसि मे ? ॥१६॥ राजा जगाद देवत्वं, प्राप्ता त्वं धर्ममार्हतम् ॥ चेद्बोधयसि सम्यग्मा-मनुमन्ये तदा ह्यदः ! ॥९७॥ तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ ॥ आराद्धश्राद्ध* धर्माणां, फलं प्रासङ्गिकं ह्यदः ! ॥९८॥ कुब्जा दासी देवदत्ता, तां जिनाक़ ततोऽभजत् ॥ स्वप्नादिना नदेवं तं, देवीदेवोऽप्यबूबुधत् ॥१९॥ जहौ तापसभक्तत्वं, न तथाऽपि स पार्थिवः ॥ दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥१००॥ ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः ॥ ददावन्येधुरमृत-फलानि सफलोद्यमः ॥१०१॥ सन्तीदृशानि भगवन् !, फलानि क्वेति भूपतिः? ॥ जातानन्दस्तदास्वादा-तं पप्रच्छ तपोधनम् ॥१०२॥ सोऽवादीनगरान्नाति-दूरस्थेऽस्माकमाश्रमे ॥ दुर्लभानि विशां सन्ति, फलानीमानि भूविभो! ॥१०३॥ ततोऽमूनि मनोहत्या-ऽऽस्वादयामीति चिन्तयन् ॥ विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ॥१०४॥ तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे ॥ अरे ! कस्त्वमिहायासी-रित्यूचाना .मुधा क्रुधा ॥१०५॥ ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावद्भ्यस्तेभ्यो नश्यन् भयाकुलः ॥१०६॥ स नृपः शरणीचक्रे, वीक्ष्य क्वापि वने मुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः, पूज्या! मामित्युदीरयन् ॥१०७॥ [ युग्मम् ] मा भैषीरथ भूप! त्व-मित्यूचुमुनयोऽपि तम् ॥ ते तापसा न्यवर्त्तन्त, हीणा इव ततो द्रुतम् ॥१०८॥ अथ वीतभयं वीत-भयनाथं क्षमाधनाः ॥ UTR-2 ॥३४॥

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386