Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३१८॥
अष्टादशमध्ययनम् महापद्मचक्रिकथा ७७-५१
वाहाभिलाषिणौ ॥७७॥ पोन परिणीतां तां, निशम्य समरोद्यतौ ॥ सूरोदयपुरे सर्वा-ऽभिसारेण समीयतुः ॥७८॥ [युग्मम् ] पुरान्निर्गत्य पद्मोऽपि, विद्याधरचमूवृतः॥ तत्सैन्येन समं योद्धं, प्रावर्त्तत महाभुजः ॥७९॥ रथी सादी | निषादी वा, पदातिर्वा न कोऽपि हि ॥ पद्मस्य युद्धमानस्य, पुरः स्थातुमभूत्प्रभुः ! ॥४०॥ नैर्ऋतेनानिलेनाब्दमिव पझेन सर्वतः ॥ स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतुः ॥८१॥ तत उत्पन्नचक्रादि-रत्नो ज्वालाङ्गजो बली ॥ षट्खण्डं भरतक्षेत्रं, साधयामास लीलया ॥४२॥ स्त्रीरत्नवर्जा स प्राप, सकलां चक्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥८३॥ ततः स क्रीडयाऽन्येद्यु-र्गतस्तं तापसाश्रमम् ॥ सच्चक्रे तापसैश्चारु फलपुष्पादिदायिभिः ॥८४॥ जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा ॥ ददौ तस्मै निजां पुत्री, मुदितो मदनावलीम् ॥८५॥ ततश्चक्रिरमा पूर्णा, कलयन् स्वपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो हृष्टौ ननाम सः ॥८६॥ आकर्ण्य कर्णपीयूषं, सूनोवृत्तान्तमद्भुतम् ॥ लक्ष्मी च तादृशी वीक्ष्य, पितारावत्यहष्यताम् ॥४७॥ तदा च सुव्रताचार्याः, शिष्याः श्रीसुव्रतार्हतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ॥८८॥ तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः ॥ देशनां चाशृणोन्मोह-हिमापोहरविप्रभाम् ॥८९॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ॥ तावत्पूज्यैरिह स्थेय-मथेत्युचे नृपो गुरून् ॥१०॥ विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ॥११॥ आकार्य मंत्रीसामंत-मुख्यं परिजनं निजम् ॥ पुत्रं च विष्णुनामानं,
UTR-2
॥३१८॥

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386