Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 326
________________ उत्तराध्ययनसूत्रम् ॥३२४॥ अष्टादशमध्ययनम् हरिषेणचक्रिकथा २-९ | नन्दनो नन्दनोऽभवत् ॥ चतुर्दशमहास्वप्न-सुचितोऽस्वजजिन्महाः ॥२॥ कलाकलापमापन्नो, वर्द्धमानः शशीव सः ॥ चापपञ्चदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥३॥ राज्यं प्राज्यं, पितुः प्राप्य, तस्य पालयतः सतः ॥ रत्नान्युत्पेदिरेऽन्येधु-श्चक्रादीनि चतुर्दश ॥४॥ ततः स साधयामास, षट्खंडमपि भारतम् ॥ जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ॥५॥ भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा ॥ सोऽध्यासीदित्यसौ सम्पत्, प्राक्पुण्यैः सङ्गतास्ति मे ॥६॥ पुण्यार्जनाय भूयोऽपि, प्रयत्नं विदधे ततः ॥ विनार्जनां हि क्षपिते, मूले स्याद्दुःस्थता भृशम् ! ॥७॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे ॥ कर्मकक्षमधाक्षीच्च, सत्तपोजातवेदसा ॥८॥ समासहस्राणि दशातिवाह्य, सर्वायुषा श्रीहरिषेणचक्री ॥ घातिक्षयाज्जानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्तिम् ॥९॥ इति श्रीहरिषेणचक्रिकथा ॥४२॥ मलम्--अनिओ रायसहस्सेहि, सुपरिच्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ व्याख्या--अन्वितो युक्तो राजसहस्त्रैः, सुष्ठ शोभनप्रकारेण राज्यादि त्यजतीत्येवंशीलः सुपरित्यागी, दमं जिनाख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम्-- अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे ॥ यशः सुधासमुद्रोऽभू-त्समुद्रविजयो नृपः ॥१॥ पुण्यलावण्यतारुण्या गाथा ४३ जयचक्रिकथा UTR-2 ॥३२४॥

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386