Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 330
________________ उत्तराध्य यनसूत्रम् ॥३२८॥ १२ वित्यपृच्छत्तां, स्वच्छः स्वच्छन्दचारिणीम् ॥३२॥ तत उत्पन्नधीः प्रोचे, कुलटा कुटिलाशया ॥ अस्नातो मा त्वमश्नीया, इत्युक्तं प्राग्मया हि ते ॥ ३३॥ अस्मदावसथेऽजस्त्र सेवया वासितौ मया ॥ इमावुमाहरौ नष्टा वस्मादस्नानभोजनात् ! ॥३४॥ तदाकर्ण्य मया दुष्ठु कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा - वित्यूचे तां गृहाधिपः ॥ ३५ ॥ गच्छत्यसौ विदेशे चे द्रमे स्वैरमहं तदा ॥ ध्यायन्तीति ततोऽवोचत्स्वैरिणी पतिवैरिणी ॥३६॥ सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनैः ॥ चेदर्च्चयसि चण्डीशौ, प्रत्यायातस्तदा हि तौ ॥३७॥ तत्प्रपद्य दशार्णेषु, महत्तरसुतो ययौ ॥ छेकोऽपि वच्यते धर्म-छद्मना किं पुनः परः ? ॥ ३८ ॥ क्षेत्रे कस्यापि तत्रासौ कुर्वन्कार्यमुपार्जयत् ॥ दश गद्याणकान्स्वर्णं, तच्चाल्पमिति - नाऽतुषत् ॥३९॥ तथापि स प्रति गृहं, निवृत्तः स्वप्रियां स्मरन् ॥ मध्याहने क्वापि कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहृतो वक्र- शिक्षिताश्वेन पर्यटन् ॥ दशार्णभद्र भूपाल-स्तत्रागच्छत्तृषातुरः ॥ ४१ ॥ आतिथ्याहों महात्माय - मित्यन्तश्चिन्तयंस्ततः । महत्तराङ्गजस्तस्मै पयः पेयमढौकयत् ॥ ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्वाणं हयं व्यधात् ॥ क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥४३॥ स्ववृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाग्रधीः ॥ प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ॥४४॥ परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः ॥ चिकीर्षति स्वदेवार्चा - मसद्वित्तमुपार्ज्य यः ॥४५ ॥ विदोऽपि सदपि द्रव्यं व्ययन्ते व्यसनादिभिः १ अविद्यमानम् ॥ UTR-2 अष्टादशमध्ययनम् दशार्णभद्रचरित्रम् ३२-४५ ॥३२८॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386