Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३३४॥
अष्टादशमध्ययनम्
गा ४८ उदायनराजर्षिकथा १-१०
मूलम्--सोवीररायवसहो, चइत्ताण मुणी चरे । उद्दायणो पव्वइओ, पत्तो गइमणुत्तरं ॥४८॥
व्याख्या--सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत् मुनिचर्ययेति शेषः, 'उद्दायणोत्ति' उदायननामा प्रव्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम्, तत्कथा त्वेवम् अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति ॥ सान्वर्थनामकं वीत-भयाभिधमभूत्पुरम् ॥१॥ तत्रोदायननामाऽऽसीत्सुकृतोदयकृनृपः ॥ राजितः सहजैः शौर्य-धैयौदार्यादिभिर्गुणैः ॥२॥ वीतभयादिपुराणां, त्रिषष्ट्यग्रं शतत्रयम् ॥ सिन्धुसौवीरमुख्यांश्च, देशान्धोडश पालयन् ॥३॥ सेवितो दशभिर्वीरै-महासेनादिभिर्नृपैः ॥ स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापरः ॥४॥ [ युग्मम् ] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ॥ बिभ्रती मानसे जैनं, धर्म पतिमिवाऽनिशम् ॥५॥ तत्कुक्षिजो यौवराज्यं, प्राप्तस्तस्य महीपतेः ॥ नन्दनोऽभीचिनामाऽऽसी-त्केशी च भगिनीसुतः ॥६॥
इतश्च पुर्यां चम्पायां, स्वर्णकारो महाधनः ॥ कुमारनन्दीनामाऽभू-ललनालोलमानसः ! ॥७॥ ददर्श कन्यकां यां यां, यत्र यत्र मनोहराम् ॥ निष्कपञ्चशतीं दत्त्वा, तां तां परिणिनाय सः ॥८॥ इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नाऽतृपत् ॥ स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ! ॥९॥ एता मिलन्तु माऽन्येन, केनापीति विचित्य सः ॥ एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ॥१०॥ इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे ॥ बभूव
UTR-2
॥३३४॥

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386