Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम् ॥३३०॥ ३
अष्टादशम
ध्ययनम् दशार्णभद्र
चरित्रम् ६०-७३
स्वरिवाऽध्यक्षं, मापोऽध्यक्षैरचीकरत् ॥६०॥ [पञ्चभिः कुलकम्] प्रातश्च विधिना स्नात्वा, चन्दनालिप्तभूघनः ॥ अदृष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ॥६१॥ आतपत्रेण पूर्णेन्दु-पवित्रेण विराजितः ॥ चतुर्भिश्चामरैर्वीज्य-मानो डिण्डिरपाण्डुरैः ॥६२॥ केनाप्यवन्दि न यथा, वन्दे जिनमहं तथा ॥ ध्यायन्निति मुदाऽध्यास्त, महाराजो महागजम् ॥६३।। [त्रिभिर्विशेषकम् ] आरूढसिन्धुरा भूषा-बन्धुराश्च सहस्रशः ॥ सामन्ताः परिवस्तं शक्रं सामानिका इव ॥६४॥ पादाभ्यां प्रेरितो राज-कुञ्जरेणाऽथ कुञ्जरः ॥ शनैः प्रववृते गन्तुं भूमिभङ्गभयादिव! ॥६५॥ सहस्रशस्तदान्येऽपि, वारणा वैरिवारणाः ॥ चलाचलोपमाश्चेलु-मणिमण्डनमण्डिताः ॥६६॥ सहोदराः सप्तसप्तिसप्तीनां तत्र सप्तयः ॥ लक्षशः पुपुषुर्लक्ष्मी, भूरिभूरिविभूषणाः ॥६७॥ आयुक्तहरयो हारि-श्रियस्तत्र सहस्रशः ॥ रथा दिद्युतिरे तिग्म-द्युतिस्यन्दनसोदराः ॥६८॥ नानाविधायुधभृतः, पत्तयोऽपविपत्तयः ॥ शिश्रियुः सुषमां वीरकोटीरास्तत्र कोटिशः ॥६९॥ अध्यासितानि राजीनां, पञ्चशत्या पृथक् पृथक् ॥ रेजिरे याप्ययानानि, सदेवीकविमानवत् ॥७०॥ प्रक्वणत्किङ्किणीवाण-मुखरीकृतदिग्मुखाः ॥ अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ॥७१॥ आतोद्यैर्लक्षशो भम्भा-भेरिप्रभृतिभिस्तदा ॥ युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ॥७२॥ मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः॥ श्रवःसुधाश्रवागीति-रगायन् गायनास्तदा ॥७३॥ वारवध्वोऽप्सर:कल्पा, गायन्त्यो भगवद्गु
UTR-2
॥३३०॥
१ सूर्याश्वानाम् ॥ २ अश्वाः ।। ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ।। ४ शिबिका-पालखी-इति भाषा ।

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386