Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 324
________________ उत्तराध्य यनसूत्रम् ॥३२२ ॥ ३ मुञ्चत राज्यं द्राग्, यदि वः प्राणितं प्रियम् ॥ रुष्टो विष्णुरथोचेऽङ्घ्रि - त्रयस्थानं तु देहि नः ! ॥ १३५ ॥ अथाख्यनमुचिर्दत्तं मया वस्त्रिपदीपदम् ॥ किन्तुं तस्माद्बहिर्यो वः, स्थाता स द्राग् हनिष्यते ॥ १३६ ॥ प्रावर्त्तत ततः कोपा - विष्टो विष्णुः प्रवर्धितुम् ॥ मौलिकुण्डलमालाढ्यः पविचापकृपाणभृत् ॥१३७॥ स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपवनोपमान् ॥ काश्यप कम्पयन्पाद - दर्दरैर्निखिलामपि ॥ १३८ ॥ उल्लालयन्पयोराशीन्, शैलशृङ्गाणि पातयन् ।। धात्रीफलौघवज्ज्योति-श्चक्रमप्यपसारयन् ॥१४०॥ क्षोभयन्विविधै रूपैर्देवदानवमानवान् ॥ वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥ १४०॥ [ त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां पूर्वापरसमुद्रयेाः ॥ पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगज्जये ॥१४१ ॥ त्रिलोकिक्षोभमालोक्य शक्रेण प्रहितास्तदा ॥ इति कर्णान्तिके तस्याऽप्सरसः सरसं जगुः ॥ १४२ ॥ क्रोधो धर्मद्रुमज्वाला-जिह्वः स्वपरदाहकः ।। स्वार्थनाशं विधत्तेऽत्र दत्ते मुत्र च दुर्गतिम् ॥ १४३ ॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम् ॥ इत्थं जगुः पुरस्तस्य ननृतुश्च प्रसत्तये ॥१४४॥ महापद्मोऽपि तत्रागात्, शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि स्तं च नत्वैवमब्रवीत् ॥ १४५ ॥ श्रीसंघाशातनां मंत्रि - पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-त्यज्ञासिषमहं न हि ॥ १४६ ॥ कृतस्वान्यो पतापस्य, पापस्याऽमुष्य मन्तुना ।। प्राणसन्देहमारूढं त्रायस्व भुवनत्रयम् ॥ १४७ ॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनिं विविधैर्वाक्यैः सान्त्वयामासुरुच्चकैः ॥ १४८ ॥ मौलिस्पृष्टक्रमांस्तांश्च वीक्ष्य विष्णुर्व्यचि अष्टादशम ध्ययनम् महापद्म चक्रिकथा १३५-१४७ ॥३२२ ॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386