________________
उत्तराध्ययनसूत्रम् ॥३१८॥
अष्टादशमध्ययनम् महापद्मचक्रिकथा ७७-५१
वाहाभिलाषिणौ ॥७७॥ पोन परिणीतां तां, निशम्य समरोद्यतौ ॥ सूरोदयपुरे सर्वा-ऽभिसारेण समीयतुः ॥७८॥ [युग्मम् ] पुरान्निर्गत्य पद्मोऽपि, विद्याधरचमूवृतः॥ तत्सैन्येन समं योद्धं, प्रावर्त्तत महाभुजः ॥७९॥ रथी सादी | निषादी वा, पदातिर्वा न कोऽपि हि ॥ पद्मस्य युद्धमानस्य, पुरः स्थातुमभूत्प्रभुः ! ॥४०॥ नैर्ऋतेनानिलेनाब्दमिव पझेन सर्वतः ॥ स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतुः ॥८१॥ तत उत्पन्नचक्रादि-रत्नो ज्वालाङ्गजो बली ॥ षट्खण्डं भरतक्षेत्रं, साधयामास लीलया ॥४२॥ स्त्रीरत्नवर्जा स प्राप, सकलां चक्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥८३॥ ततः स क्रीडयाऽन्येद्यु-र्गतस्तं तापसाश्रमम् ॥ सच्चक्रे तापसैश्चारु फलपुष्पादिदायिभिः ॥८४॥ जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा ॥ ददौ तस्मै निजां पुत्री, मुदितो मदनावलीम् ॥८५॥ ततश्चक्रिरमा पूर्णा, कलयन् स्वपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो हृष्टौ ननाम सः ॥८६॥ आकर्ण्य कर्णपीयूषं, सूनोवृत्तान्तमद्भुतम् ॥ लक्ष्मी च तादृशी वीक्ष्य, पितारावत्यहष्यताम् ॥४७॥ तदा च सुव्रताचार्याः, शिष्याः श्रीसुव्रतार्हतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ॥८८॥ तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः ॥ देशनां चाशृणोन्मोह-हिमापोहरविप्रभाम् ॥८९॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ॥ तावत्पूज्यैरिह स्थेय-मथेत्युचे नृपो गुरून् ॥१०॥ विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ॥११॥ आकार्य मंत्रीसामंत-मुख्यं परिजनं निजम् ॥ पुत्रं च विष्णुनामानं,
UTR-2
॥३१८॥