________________
उत्तराध्ययनसूत्रम् ॥३१९॥
अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा ९२-१०६
पद्मोत्तरनृपोऽवदत् ॥९२॥ श्रुत्वा श्रीसुव्रताचार्या-त्संसारासारतामहम् ॥ मन्ये स्वं वंचितं काल-मियन्तं व्रतम|न्तरा ! ॥९३॥ अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके ॥ राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ॥१४॥ विष्णुर्जगौ विभो ! भोगैः किं किम्पाकफलोपमैः ? ॥ मोघीकर्तुमधं दीक्षा-मादास्येऽहं त्वया सह ! ॥१५॥ राज्यमादत्स्व वत्सेद-मित्याहूयाथ साग्रहम् ॥ पद्मं पद्मोत्तरोऽवादी-त्ततः सोऽप्येवमब्रवीत् ॥९६॥ प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् ॥ श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ! ॥९७॥ भूपः प्रोचेयमुक्तोऽपि, राज्यं नादित्सते कृतिन् ॥ आदित्सते तु प्रव्रज्या, मया सह महाशयः । ॥९८॥ कृतमौनं ततः पञ, राज्ये न्यस्योत्सवैर्नृपः ॥ सुव्रतार्चायपादान्ते, प्राव्राजीद्विष्णुना समम् ॥१९॥ पद्मचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे ॥ रथमभ्रमयज्जैन, जनन्या जनयन्मुदम् ॥१००॥ चक्रे स्ववंशवज्जैन-शासनस्योन्नतिं च सः ॥ भेजिरे बहवो भव्या-स्ततः शासनमार्हतम् ॥१०१॥ उच्चैश्चैत्यानि जैनानि, ग्रामाकरापुरादिषु । कोटिशः कारयामास, स चक्री परमार्हतः ॥१०२॥ केवलं प्राप्य कैवल्यं, प्राप पद्मोत्तरोऽन्यदा ॥ लेभे विष्णुकुमारस्तु, लब्धी.का महातपाः ! ॥१०३॥ स्वर्णशैल इवोत्तुंगो, व्योमगामी सुपर्णवत् ॥ बहुरूपः सुर इव, कन्दर्प इव रूपवान् ॥१०४॥ इत्याद्यनेकावस्थावान्, भवितुं प्रबभूव सः ॥ नन्वभूल्लब्धिभोगो हि, विना हेतुं न योगिनाम् ! ॥१०५॥ तेऽन्येद्युः सुव्रताचार्या, भूरिसंयतसंयुताः ॥ श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ॥१०६॥ ज्ञात्वा तान्नमुचिः प्राच्य-वैरशुद्धिविधित्सया ॥
UTR-2
॥३१९॥