SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३२०॥३/ अष्टादशमध्ययनम् महाफ्यचक्रिकथा १०७-१२० देहि मे तं वरं स्वामि-निति पद्मं व्यजिज्ञपत् ॥१०७॥ यथाकामं वृणुष्वेति, राज्ञा प्रोक्तोऽब्रवीच्च सः ॥ यज्ञं यक्ष्यामि तद्राज्यं, तत्प्रान्तावधि देहि मे ॥१०८॥ सत्यसन्धस्ततो राज्ये, निधाय नमुचि द्रुतम् ॥ शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ॥१०९॥ ततः पुराबहिर्गत्वा, नमुचिर्यज्ञपाटके ॥ मायया दीक्षितो जज्ञे, बैकोट इव कूटधीः ! ॥११०॥ राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिलाः प्रजाः ॥ लिङ्गिनश्चाखिला जैन-मुनिवर्जाः समाययुः ॥१११॥ सर्वेप्यागुलिङ्गिनो मां, न पुनः श्वेतभिक्षवः ॥ प्रवदन्निति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ॥११२॥ आकार्य सुव्रताचार्या-ननार्यों व्याहरच्च सः ॥ राजा यः स्याद्यदा सोऽभि-गम्यते लिङ्गिभिस्तदा ॥११३॥ तपोवनानि हि माप-रक्ष्याणीति तपस्विनः ॥ भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ॥११४॥ स्तब्धा यूयं तु मर्यादा-विकला मम निन्दकाः ॥ तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः ॥११५॥ स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः ॥ संवासयति वः को हि, लोकराजविरोधिनः ॥११६॥ सूरिरुचे न नः कल्प, इति नोपागता वयम् ॥ तवाऽभिषेके न पुन-निन्दामः कञ्चिदप्यहो! ॥११७॥ कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्तं बहुभाषितैः ॥ सप्ताहोपरि दृष्टान् वो घातयिष्यामि चौरवत् ! ॥११८॥ ततः स्वस्थानमागत्य, मुनीनाहूय सूरयः ॥ अथ किं कार्यमित्यूचु- स्तेष्वेकः, साधुरित्यवक् ॥११९॥ सुदुस्तपं तपस्तेपे, घष्टिं वर्षशतानि यः ॥ स हि विष्णुकुमार्षि-र्मेरौ सम्प्रति वर्त्तते UTR-2 ॥३२०॥ १ अन्तः पुरमध्ये ।। २ बकः ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy