________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-अथ श्रोतुः पुरुषस्य उत्कीर्णताकरणे यैः पंचभिः स्थानः पंचभिः प्रकारैः शिक्षा ग्रहणासेवनारूपा न उत्तराध्यलभ्यते, न प्राप्यते, तानि पंचस्थानानि शृणु इत्यध्याहारः. स्तंभः, क्रोधः, प्रमादः, रोगः, आलस्यं च. स्तंभादहकारात् |
Iodभाषांतर यन सूत्रम
अध्य०११ शिष्यो योग्यो न भवति, तथा क्रोधादपि शिष्यो योग्या न भवति. तथा पुनः प्रमादेन मदविषयकषायनिद्राविक-| ॥६२२॥ थारूपेण उपदेशयोग्यो न स्यात् , तथा रोगेण वातपित्तश्लेष्मकुष्टशलादिव्याधिना शिक्षाग्रहणा) न भवति, तथा|
। ६२२॥ | आलस्येन अनुद्यमेन, चशब्देन एतैः सर्वप्रकारैः. अथवा एतेषां स्थानानां मध्ये एकेनापि स्थानेन शिक्षा न प्राप्यते, गुरूपदिष्टशास्त्रार्थाभ्यासं कर्तुं न शक्नोति, शिक्षालाभस्याभावात् अबहुश्रुतत्वं स्यात् ।। ३ ।। अथाग्रतनगाथागं बहुश्रुतहेतूनाह___अथ हवे श्रोता पुरुषने असर उत्पन्न करवामां जे पांच स्थानो वडे शिक्षा ग्रहण तथा आ सेवना रुप=शिक्षा लब्ध थती
नधीपमाती नथी; ते पांच स्थानो सांभळ; [आटलो अध्याहार करवानो छे.] स्तंभ, क्रोध, प्रमाद, रोग तथा आलस्य; आ पांच JE स्थान छे तेमां प्रथम स्तंभ अहंकारने लीधे शिष्य योग्य नथी गणातो. तेम क्रोधथी पण योग्य नथी रहेतो बळी प्रमादम्मद
विषय कषाय निद्रा विकथारूप-ने लइ शिष्य उपदेश योग्य नथी रहेतो तथा वातपित्तश्लेष्म कुष्ठ शूलादि व्याधि वडे शिक्षा ग्रहण लायक नथी थतो तेमज आलस्य अनुद्योगथी, 'च' शब्दथी ए बधा प्रकारो वडे शिष्य शिक्षा योग्य नथी रहेतो. अथवा ए पांचमाथी एकाद स्थानथी ए बधा प्रकारो वडे शिष्य शिक्षा योग्य नथी रहेतो. अथवा ए पांचमांथी एकाद स्थानथी पण शिक्षा प्राप्त थती नथी, अर्थात् गुरुए उपदिष्ट शास्त्रार्थनो अभ्यास करी शकातो नथी एटले शिक्षा लाभ न थवाथी अबहुश्रुतता थाय छे. ३
For Private and Personal Use Only