Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 265
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit उत्तराध्य-DEL 5 अजेव धम्म पडिजवयामो। जहिं पवना न पुणप्भवामो॥ अणागयं नेव य अस्थि किंची। सद्धा खमं ने विणइत्तु रागं भाषांतर यनसूत्रम् | आजेज धर्मने प्रतिपन्न थहए धर्म प्रवृत्तिमा लागी जहए जे धर्मने प्रसन्न प्राप्त थयेला आपणे फरी प्रभव-जन्म पामशुं नहि. आ|JE1 PE अध्य०१४ संसारमा कशु अनागत-आपणने न मळेलु होय तेवुनथी, माटे आपणे राग त्यजीने श्रद्धा योग्य छे. २८ ॥८३५॥ व्या०--भो तात! अद्यैव तं धर्म वयं प्रतिपद्यामहे, आर्षत्वात्. किं कृत्वा ? रागं स्नेहं स्वजनादिषु प्रेम, विण ||८३५॥ | इनु इति विनीय स्फोटयित्वा, कीदृशं धर्म? ने इति नोऽस्माकं श्रद्धाक्षम श्रद्धया तत्वाच्या क्षमो योग्यस्तं, यतो हि साधुधर्मे स्नेहः सर्वथा निवार्यः, तत्वसचिश्च कार्या, तया हीनो हि साधुधर्मो निःफलः, यत्तदोनित्याभिसंबंधात् , तं कं | धर्म? जहिं इति यस्मिन् धर्मे प्रपन्नाः संतो न पुनर्भवामः, पुनः संसारे नोत्पत्स्यामः. यद्भवता पुरोक्तं भोगान् भुक्त्वा पश्चात्मनजिप्यामः, तस्योत्तरं शृणु ? हे तात ! अनागतमप्राप्तवस्तुविषयादिसुखं किंचिन्न चैवास्य जीवस्यास्ति, सर्वेषा भावानामनंतशः प्राप्तत्वात् ॥ २८ ॥ इति स्वपुत्रयोरुपदेशं श्रुत्वा भृगुः प्रतिबुद्धः सन् ब्राह्मणीप्रत्याह-- | हे तात ! आजेज ते धर्मने आपणे पतिपन्न थइए. (आर्ष प्रयोग छे.) केम करीने ? राग-स्वजनादिकने विषये जे प्रेम छे JE तेने फेडी नाखीने शिथिल करीने; केवो धर्म ? 'ने' आपणी श्रद्धाने क्षम-योग्य तत्व रुचिने लायक; कारणके साधुधर्ममां स्नेह Dt सर्वथा निवारवा योग्यज गण्यो छे; अने श्रद्धा तत्त्वरुचि क्षम-योग्य छे; श्रद्धाहीन साधुधर्म निष्फळ छे. यत् तथा तत् ए बेनो नित्य संबंध छे तेथी ते कयो धर्म ? के जे धर्मने विषये प्रपन्न आश्रित थइने फरी पुनर्भव=पुनर्जन्म नयी यतो एटले आपणे संसारमा पुनः उत्पन्न यइ, नहि, जे आपे प्रथम कयु के-भोग भोगवी पश्चात् प्रत्रजित थY; तेनुं उत्तर सांभळो. हे तात ! आ जीरने आ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291