Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१४
८५०॥
भोगे भुच्चा वमित्ता य | लहुभूय विहारिणो || आमोयमाणा गच्छंति । दिया कामकमा इव ।। ४४ ॥ उत्तराध्य- मोगोने भोगवीने तथा ते भोगोनु' वमन करीने अर्थात् ते भोगो पुरुषार्थ नथी पम समजी तेनो त्याग करीने, लघुभूय-हळवा मनीने यनसूत्रम्
अर्थात् हृदयमाथी कामभोगनो भार दुर थतां हलका फुल जेवा थइने विहार करता, आमोदमान-मनमां हमेशां हर्षपूर्ण रहेता विवेकी
JEL जनो कामक्रम-मरजीमां आवे त्यां फरी शकनारा द्विजम्पक्षियोनी पेठे विचरे छे. ४४ ॥८५०॥
व्या०-धन्यास्ते जीवा इत्यध्याहारः, ये जीवा भोगान् भुक्त्वा, पुनरुत्तरकाले वांत्वा त्यक्त्वा, अर्थात् साधवो भूत्वा, आमोदमानाः साध्वाचरणीयानुष्ठानेन संतुष्टाः संतो गच्छंति विचरंति, वांछितं स्थानं व्रजंति, ते जीवाः, के bollइव ? कामक्रमा द्विजा इव पक्षिण इव, कामं स्वेच्छया क्रमो विचरणं येषां ते कामक्रमाः स्वेच्छाचारिणः, यथा द्विजाः
स्वेच्छया अप्रतिबद्धविहारत्वेन यत्र यत्र रोचंते तत्र तत्रामोदमाना भ्राम्यंति, एवमेतेऽप्यभिष्वंगाभावात् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यांतीत्याशयः. पुनः कथंभूतास्ते जीवाः? लघुभूतावहारिणः, लघुर्वायुस्तभृतास्तदुपमाः संतो
विहरतीत्येवंशीला लघुभूतविहारिणः. अथवा लघुश्चासौ भूतश्च लघुभूतो वायुस्तददिहरंतीत्येवंशीला लघुभूतविहाhd रिणः, वायुरिवाऽप्रतिबद्धविहारिणः ॥ ४४ ॥
(ते जीवो धन्य छ,' एटले अध्याहार करवानो छे.) जे जीवो भोगोने भोगवी पाछा भोगने अंते ते भोगोने वमन करीत्यजी दइने; अर्थात् साधुओ थइने आमोदमान-साधुए आचरवा योग्य अनुष्ठानवडे संतुष्ट थयेला विचरे छे; वांछित स्थाने जाय छे ते जीवो, कामक्रम, पक्षियोना जेवा, एटले-स्वेच्छा प्रमाणे जेतुं विचरण होय एवा-स्वेच्छाचारी दिज-पक्षियोना जेवा; जेम
For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291