Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
पनसूत्रम्
॥८५३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसास्वादना लोभवाको सामिष कहेवाय. ४६
गिद्धोवमे उनच्चा णं । कामे संसारवणे || उरगो सुवण्णपासेब्व । संक्रमाणो तनुं चरे ॥ ४७ ॥ पूर्व गाथामां कहेला मांस युक्त गोधनी उपमावाळा भोगासक्त जीवने जाणी तथा कामने संसार वधारनारो जाणी सुपर्ण गरुडनी पांसे उरग-सर्प जेम तेम शंकमान-शंकित चित रही तनु धीरे धीरे विचारो ४७
व्या०-हे राजन् ! त्वमपि विषयेभ्यः शंकमानः सन् तनुं स्वल्पं यतनया चरेरिति चरस्व ? विषयेभ्यो भीतिः | पदे पदे विधेत्यर्थः किं कृत्वा ? गृद्धोपमान् पूर्वोक्तसामिषकुललोपमान् विषयलोलुपान् जनान् ज्ञात्वा तु पुनः कामान् संसारवर्धकान ज्ञात्वा, विषयलोलुपाः कामैः पीडिताः संमारे भ्रमंतीति ज्ञात्वा त्वं क इव शंकमानः सन् ? सुवर्ण| पार्श्वे गरुडसमीपे उरग इव सर्प इव यथा गरुडपार्श्वे सर्पः शनैः शनैः शंकमानः सन् चरति, यथा गरुडो न जानाति | तथा अविश्वासी सन् स्वल्पं तनु यथास्यात्तथा चलति, तथा त्वमपि गरुडोपमानां विषयाणां विश्वासं मा कुर्याः अत्र हि विषयाणां गरुडोपमानं संगमरूपजीवितापहारकत्वात्. नरस्य हि भोगलोलुपत्वादुरगोपमानं, यत उरगो भोग्येोच्यते विषयास्तु दृश्यमानाः सुंदराः, गरुडकाराः भोगिनां हि विषयेभ्य एव मृत्युः स्यात्, तस्माद्विषयेभ्यः शंकनीयमित्यर्थः.
हे राजन! तमे पण विषयोथी शंकाकुल रही तनु=स्वल्प जतनवडे विचरो विषयोथी पगले पगले भीति राखबी. केम करीने? गृद्धोपम= पूर्वोक्त मांसयुक्त कुलल=गीधनी उपमावाळा विषय लोलुप जनोने जाणीने, तेमज काम बधाय संसारने वधारनारा छे एम जाणीने; विषयलोलुप मनुष्यो कामनाभोथी पीडित थइ संसारमां भगे छे एम जाणीने तमे सुपर्ण गरुडना पांसे उरग= सर्प
For Private and Personal Use Only
भाषांतर अध्य० १४
||८५३॥

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291