Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Jt
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
भाषांतर अध्य०१४
11८५७॥
| तत्पर, तथा जन्म मृत्युना भयथी उद्विग्न, जन्ममरणनी भीतिथी त्रास पामता. तेश्रो करवातुं इच्छीने तेम करे छे ? दुःखना अंत | उत्तराध्य
| मोक्षनी गवेषणा करता; अर्थात् मोक्षनी अभिलापाबाळा. (आम अर्थ छे.) ४२-५०-५१ यनसूत्रम्
सासणे विगयमोहाणं । पुच्च भावणभावियया ।। अचिरेणैव्व कालेगं । दुवस्संतमुवागया ।। ५२ ॥ ॥८५७॥
TENE| पूर्व-पूर्वजन्ममा विगतमोह-मोह रहित जिनेश्वरना शासनमा भावे करी भावित संस्कारवान बनेला ते छर अचिर-थोडाज काळमा 7 दुःखना अंतने प्राप्त थया. ५२
व्या०पुनस्ते षडपि जीवा अचिरेणैव कालेन स्तोककालेन दुःखस्य संसारस्यांतमवमानमर्थान्मोक्षमुपागता मोक्षं प्राप्ताः कीदृशास्ते ? विगतमोहानां वीतरागाणां शासने तीर्थ पूर्व पूर्वस्मिन् भवे भावनया सम्यक्रियाभ्यासरूपया द्वादशविधमन:परिणतिरूपया भाविता रंजितात्मानः ॥ १२ ॥ अथ तेषां मर्वेषां षण्णामपि जीवानां नामान्याह
पुनः ते छये जीवो अचिरकाळे करी-स्वल्पसमयमांज दुःख-संसारना अंत-अवसानने अर्थात् मोक्षने पाम थया. केवा ते ? | विगतमोह-वीतरागना शासनमा पूर्वभवमा सम्यविक्रयाना अभ्यासरूप भावनावडे-द्वादशविध मनःपरिणामरूप भावनावडे-भावितरंगायेला. ॥५२॥ हवे ते छये जीवोनां नामो कही उपसंहार करे -
राया य सह देवीए । माहणो य पुरोहिओ ॥ माहणी दारगा चेव । सवे ते परिनिव्वुडेत्ति बेमि ॥ ५३॥ देवीप सहित राजा, ब्राह्मण पुरोहित, तथा ब्राह्मणी अने दारक-बे तेना पुत्रो ओ सर्वेन्छये जणां परिनिर्वात थया अर्थात्-परितः आत्यंतिक निवृत्तिरूप मोक्ष पाम्यां. एम हु' कहु छु. ५३
-
-
For Private and Personal Use Only

Page Navigation
1 ... 285 286 287 288 289 290 291