Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuri Gyanmandit सामिसं कुललं दिस्स । बज्झमाणं निरामिसं ॥ आमिसं सब्वमुज्झित्ता । विहरामि निरामिसा ।। ४६॥ मांस सहित गीध पक्षीने जोर गीजा पक्षिओ माझे छे-अने निरामिष मांस बगरनाने कोइ बाधा करतुनथी तेथी सर्व आमिषपनसूत्रम् ३८ विषयोग्ने त्यजी दइने निरामिष-निराकांक्ष बनीने विदरशु. ४६ । अध्य०१४ ८५२॥ ____ व्या०-हे राजन्नहं सर्वमामिषमभिष्वंगहेतुं धनधान्यादिकं उझिसा त्यक्त्वा निरामिषा त्यक्तसंगा सत्यप्रतिय ॥८५२॥ विहारतया विहरिष्यामि. किं कृत्वा ? सामिपमामिषसहितं कुललं गृद्धमपरं पक्षिणं वा परित्वन्यैर्बध्यमानं पीड्य-JE मानं दृष्ट्वा. सामिषः पक्षी ह्यामिषाहारिपक्षिभिः पीड्यते, अथवा सामिषं सस्पृहं भोजनाद्यर्थे लुब्धं कुललं पक्षिणं परैर्बध्यमानं पीड्यमानं दृष्ट्वा. यतो हि पक्षिणो यदा गृह्यते, तदा तान् भक्ष्यं दर्शयित्वा पाशादिना वध्यंते. आमिषाहारी शकुनिस्तु आमिषदर्शनेनैव लोभयित्वा मीनवध्यते. सह आमिषेण आमिषरसास्वादलोभेन वर्तते इति | सामिषस्तं सामिषं ॥ ४६॥ हे राजन् ! हुं सर्व आमिप-आसक्तिनां हेतुभूत धनधान्यादिकने त्यजीने निरामिषा-त्यक्तसंग थइ मतिबंध रहित विहार G करीश केम करीने? कसामिष-आमिष सहित कुलल-गीध पक्षीने (अथवा जेनी पांसे मांस छे एवा बीजा पक्षीने) अन्य पक्षियोए हणाता जोइ. आमिपाहारी पक्षिओ मांसवाळा पक्षीने तेनी पांसेथी मांस पडावी लेवा बाझे छे-पीडे छ; अथवा सामिष-सस्पृह भोजनार्थे लुब्ध बनेल कुलल पक्षीने परपक्षियोए पीडा करतो जोइने. पक्षियो ज्यारे पकडाय छे त्यारे तेओने कई भक्ष्य देखाडी BC/ पाशलावती तेने बांधी ले छे, मांसाहारी पक्षी तो मांस देखाडीनेज लोभावी माछलानी पेठे बंधाय छे, आमिषे सहित-आमि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291