Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम् ||८३८||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुसंभिया कामगुणा इमे ते । संपिंडिया अग्गरसप्पभूया । भुंजाम ता कामगुणे पगामं । पच्छा गमिस्सामु पहाणमग्गं ॥ तमारा आ कामगुणो = कामभोगना पदार्थों सुसंभृत-सारी रीते तैयार करेला छे, वळी संपिडित एकत्र भेळा करी मूकेला छे तेम अनरस प्रभूत पटले जेमां पुष्कळ श्रेष्ठ रस छे एवा छे तेथी हमणां तो प्रकामं इच्छा प्रमाणे कामभोगोने भोगवीर ने पछी प्रधानमार्ग=मोक्षमार्गे गमन करशु ३१
व्या०-हे स्वामिस्ते तवेमे प्रत्यक्षं दृश्यमानाः कामगुणाः पंचेंद्रियसुखदाः पदार्थाः सहस्रसरस मिष्टान्नपुष्पचंदनाटकगीततालवेणुवीणादयः सुसंभृताः संति, सम्यक् संस्कृताः सज्जीकृताः संति. पुनः कामगुणाः संपिंडिताः पुंजीकृताः संति, न तु यतस्ततः पतिताः संति, किंत्वेकत्र राशीकृता एव तिष्टंति पुनः कीदृशाः कामगुणाः ? अय्यरसनभूताः, अग्न्यः प्रधानो रसो येभ्यस्तेऽज्यरसाः, शृंगाररसोत्पादका इत्यर्थः, यदुक्तं - रतिमाल्यालंकारैः । प्रियजनगंधर्वकामसेवाभिः ॥ उपवनगमनविहारैः । शृंगाररसः समुद्भवति ॥ १ ॥ इत्युक्तेः, अग्यरसाश्च ते प्रभूतावाग्ज्यरसप्रभूताः प्रचुरा इत्यर्थः अथावाग्ज्यरसेन शृंगाररसेन प्रचुरास्तान् कामगुणान् प्रकामं यथेच्छं भुंजीवहि, पश्चाद् भुक्त भोगसुखौ भूत्वा वृद्धत्वे प्रधानमार्ग प्रब्रज्यारूपं मोक्षमार्ग गमिष्यावः ॥ ३१ ॥
हे स्वामिन् ! तमारा आ= प्रत्यक्ष दीसता = कामगुणो एटले पांचे इंद्रियोने सुख देनारा पदार्थो=सारां वस्त्रो, सरस मिष्टान्न, पुष्प, चंदन, नाटक, गीत, ताल, वेणु, बीणा आदिक वस्तुओ, सुसंभृत छे; अर्थात् सारी रीते सुधारी सुसज्ज करी राखेल छे; ते पण | पिंडित = एक ठेकाणे गोटवी राखेळ छे, ज्यां त्यां छुटी छवाइ कोइ वस्तु पडेल नथी, किंतु एकत्र भेळी तैयार करेली पडो छे.
For Private and Personal Use Only
भाषांतर अध्य०१४
॥ ८३८॥

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291