________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
JE उत्तराध्यINE | महत्तानो लवारो करनारो तथा लुब्ध रसयुक्त आहारादिकमा लोलुप; वळी अनिग्रह जेनां इंद्रियो वश्य नथी एवो तेमज असंवि
B भाषांतर पनसूत्रम् Saभागी=जे कइ आहारादिक मळे तेमाथी अन्यने जरा पण न देता केवळ पेटभरो बनी वर्तनारो, अने जोनारने तथा वचन सांभ
TO अध्य०११ | ळनारने अप्रीति उपजावनारो; आटला लक्षणोथी युक्त पुरुष अविनीत कहेवाय छे. हवे ए चतुर्दश स्थाननां नामो कहे छे क्रोध १,३४ ॥६२९॥ क्रोधस्थिरीकरण २, मित्रत्वन वमन त्याग ३. विद्यामद ४, परच्छिद्रान्वेषण ५, मित्रने क्रोध उपजाववो, प्रियमित्रनु एकांतमा
॥६२९॥ BE दुष्ट बोल, ७, वगर विचार्य बकवाद ८, सर्वनो द्रोह करवो ९, अहंकारिपणुं १०, लोभिपणुं ११, अजितेंद्रियपणुं १२, असंवि|भागिता १३, अने अप्रीतिकरत्व; आ चउद स्थान एटले चउद कारणो अविनीतताना उत्पादक समजवानां छे. ९
ए प्रमाणे अविनीततानां कारणो कही हवे विनीततानां १५ स्थानो को छे. अह पन्नरसहि ठाणेहिं । सुविणीएत्ति वुबई ।। नीयावत्ती अचवले । अमाई अकुतूहले ॥ १० ॥ (अह) हवे [पन्नरसहि] पदर [ठाणेहि ] स्थानोबडे [सुषिणीएत्ति सुविनीत [वुञ्चर] एम कहेवाय (नी आवित्ती) नम्रतावाळो १, | (अचयले) अचपळ २, तथा [अमाइ माघा रहित ३. तथा (अकुतूहले) कुतूहल रहित४. १०
व्या-अथ पंचदशभिः स्थानः सुविनीत इत्युच्यते, तानि पंचदश स्थानानि इमानि, य एतैः पंचदशभिर्लक्षगैर्युक्तो भवति स विनीत इत्यर्थः. प्रथमं यो नीचावर्ती, नीचं अनुद्धतं, गुरोः शय्यासनात् अनुचं, तत्र वर्तितुं स्थातुं | शीलं यस्य स नीचावर्ती, गुरोः शय्यातः, गुरोरासनाद्वानीचे शय्यासने शेते तिष्ठति वा इत्यर्थः, पुनर्योऽचपलः, न | चपलोऽचपलः, अचपलत्वं चतुर्धा भवति, गत्या अचपलः १, स्थित्या अचपलः २, भाषया अचपलः ३, भावेन
For Private and Personal Use Only