________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
जन्ममा जीवित प्रसंगमां साधारण जीदित न किंतु असंवृत जीवितनी आकांक्षा न राखनारा असंयम दशाने नहिं इच्छनारा, IOS पनसूत्रम
भाषांतर | तेमज व्युत्सृष्ट देह विशेषतः परीपह उपद्रवादिक सहन करवामांज जेणे देह समर्पण करेल छे एवा तथा शुचि-निर्मळाचरणी अने
अध्य०१२ ॥७०५॥ त्यक्त देह, अर्थात् ममता छुटी जवाथी परिचर्या न करतां देहनी अवगणना करनारा, आवा साधुओ सम्यकप्रकारे इष्ट यन्न करे छे. ३६ कर्मोने फेडवानो एज उपाय कहेलो छे, तेथी तमे पण एज प्रकारे यजन करो. ४२।
७०५॥ यजमानमां उपकरणो क्या? ए ब्राह्मगोनो प्रश्न कई छे. के ते जोई के च ते जोइठाणं । का ते सुया किं च ते कारिसंगं ।।
एहा य ते कपरा संति भिक्खू । कयरेण होमेण हृणामि जोह ।। ४३ ।। JI तमार' ज्योतिः पय? पुनः ते ज्योतिः स्थान क्य? तमारी ऋचा कयी? तथा तमार्ग अडायां क्या? तथा तमारा धाकाष्ठ क्या? हे भिक्षो क्या होमबडे करी तमे ज्योति-अग्निमां होम करो छो?,४३
मूल गाथा ४३थी ४७ सुधी गाथानो मूलार्थ संक्षेपथीज आपेल छे कारण के टीकामां संपूर्ण अर्थ छे. __ व्या०-हे मुने! ते तव किं ज्योतिः? कोऽग्निः? च पुनस्ते तव किं ज्योतिःस्थानमग्निस्थानं? अग्निकुंड किमस्ति? JE| ते तव काः पुनः शुचो घृतादिप्रक्षेपका दर्यः? च पुनस्ते तव करीषांगं अन्युद्दीपनकारणं किमस्ति? विध्याप्यमानोDESग्निनोदीप्यते संयुक्ष्यते तत्करोषांगं तव किं विद्यते? च पुनरेधाः कतराः काः समिधः? याभिरग्निः प्रज्वाल्यते ताः
काः संति? च पुनः शांतिदुरितोपशमहेतुरध्य पनपद्धतिस्तव कतरा कास्ति? हे मिक्षो ! त्वं कतरेणेति केन होमेन हव
For Private and Personal Use Only