________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम्
॥७४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोल्या के- 'अमे कोण छइए?' ते बोली के 'तमे स्वामी ब्रह्मदत्त अने आ वरधनु कुमार.'
कुमार उवाच कथमेतदवगतं त्वया ? सा उवाच श्रूयतां ? इहैव नगर्यो धनप्रवरो नाम श्रेष्टी वर्तते, तस्य धनसंचिया भर्या वर्तते, तया अष्टपुत्राणामुपर्येका पुत्री प्रसूता सा चाहमेव मम च कोऽपि पुरुषो न रोचते, ततो मातुरनुज्ञयाहं यक्षमाराधितुं प्रवृत्ता. तुष्टेन यक्षेणैवमुक्तं, वत्से ! तव भर्ता भविष्यचक्रवर्ती ब्रह्मदत्तो भविष्यति, स वर| धनुमित्रसहितो ब्रह्मदत्तकुमार उपलक्ष्यः ततः परं मया हारलेखप्रेषणादिकं यत्कृतं, तत्सर्वं तव सुप्रतीतमेवास्तीति | कुमारीवाक्यमाकण्य सानुरागः कुमारस्तया सह रथमारूढः सा कुमारेण दृष्टा, इतः क गंतव्यं ? रत्नवत्या भणितं, | अस्ति मगधपुरे मम पितुः कनिष्ठभ्राता धनसार्थवाहनामा श्रेष्टी, स ज्ञातव्यतिकरो युवयोर्मम च समागमनं सुन्दरं | ज्ञास्यति, ततस्तत्र गमनं क्रियते, पश्चाद्यथा युवयोरिच्छा तथा कार्यमिति रत्नवतीवचसा कुमारो मगधपुराभिमुखं गतुं प्रवृत्तः, वरधनुस्तदा सारथिर्वभूव ग्रामानुग्रामं गच्छतो तो कौशांबीदेशान्निर्गतो.
कुमारे कतमे अमने केम ओळख्या?' ते बोली के 'सांभळो, आ नगरीमां धनमवर नामना शेठ के तना धनसंचया नामनी भार्या छे तेणीए आठ पुत्र उपर एक पुत्रीने जन्म आप्यो ते आ हूं. मने कोइ पुरुष गमतो नहि तेथी मारी मातानी आज्ञाथी में यक्षनी आराधना करवा मांडी. ए यक्षे तुष्ट थड़ने मने कथ्रु के - 'हे वत्से! हवे पछी ब्रह्मदश नामे चक्रवर्ती थशे ते तारो भर्त्ता थशे, | ते पोताना मित्र वरधनु सहित हशे ते उपरथी ब्रह्मदनकुमार ओळखी लेवो. ते पछी में हार तथा लेख माकलबानुं जे कर्यु ते सगळं तो आपना जाणवामांज छे.' आवा कुमारीना वाक्य सांभळीने ब्रह्मदत्त कुमार प्रेमाधीन बनी ते कन्यानी साथे रथमां चन्दा;
For Private and Personal Use Only
भाषांतर अध्य०१३ ||७४८ ।।