________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5 त्यां संसारना भयधी कंटाळी विषय सुखना त्याग करी जिनेन्द्र मार्गर्नु शरण पाम्या जिनधर्मनो आधय लीधो. २ उत्तराध्य-SER
। व्या०-गाथादयेन संबंधः केचिल्जीवाः, येषां केनापि नाम न ज्ञायते. यतो हि पूर्व चतुर्णामपि जीवानां नाम पनसूत्रम्
JEभाषांतर
अध्य०१४ नोक्तं. यो पुनही चित्रसंभूताभ्यामवशेषावभूती, नाविभ्यव्यवहारिणः सुतत्वेनोत्पनी, तयोः पुनश्चत्वारो मित्रजीवाः, JI ॥८.९||
तेषामपि नाम केनापि न ज्ञायते. एवं षडपि जीवाः पूर्वमनिर्दिष्टनामानोऽभूवन्, अहो! पश्यत धर्मस्य माहात्म्यं ! 13611८०९॥ जीवानां भव्यकर्मपरिपाकत्वं च ! केचिज्जीवाः पूर्वस्मिन् भवे देवीभूय देवत्वं प्राप्य मौधर्मदेवलोके नलिनीगुल्मविमाने एकत्र विनासं कृत्वा स्वकर्मशेषेण, स्वस्य कर्मणः पुण्यप्रकृतिलक्षणस्य शेषेण ते षडपि जीवा इषुकारनाम्नि पुरे पुराणे
पुरातने नगरे, पुनः ख्याते सर्वत्र प्रसिद्धे, पुनः समृद्धे धनधान्यपूर्णे, पुनः सुरलोकवत् रम्ये, उदने उत्कटे क्षत्रिया-50 JE दिके कुले प्रसूता उत्पन्नाः कथंभूतेन स्वकर्मशेषेण ? पुरातनेन पूर्वजन्मोपार्जितेन, ते जीवा इषुकारपुरे समुत्पद्य, तत्र
संसारभयात् निर्वेद्य निर्वेदं प्राप्य, चतुर्गतिभ्रमणभयादुद्वेगमासाद्य, तदा जहाय इति भोगन् त्यक्त्वा, जिनेंद्रमार्ग जिनेंद्रेणोक्तो मार्गो जिनेंद्रमार्गम्तं ज्ञानदर्शनचारित्ररूपं मोक्षस्य मार्ग शरणं जन्मजरामृत्युभयापहं प्रपन्नाः प्राप्ता
इति गाथाद्वयार्थः ॥ २॥ JE केटलाक जीवो के जेना नाम जाण्या नथी; कारण के-पूर्वे चारे जीवोनां नाम न कह्यां, जे चे चित्र तथा संभूतना अवशेषभूत | इता ते इभ्य धनाढ्य व्यवहारीने त्या पुत्र थइ उत्पन्न यया, तेना मित्रो चार, तेनां पण नाम नथी जाण्यां; आ छये जीव पूर्वे | जेना नामनो निर्देश करवामां आव्यो नथी तेवा धया. अहो ! धर्मनुं महात्म्य तो जुओ ! अने ते साचे भव्य कर्मना केवा परिपाक
For Private and Personal Use Only