Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१४ | ॥८१२॥ मनुष्योनुं तो स्वल्पज आयुष्य होय छे तेमां वळी अनेक अंतराय नडतरो होय तेथी घरमा अमारा बेयनी सर्वथा प्रीति थती नथी. उत्सराध्य-10E यनसूत्रम् | अह तायगो तत्थ मुणीण तेसि । तवस्स वाघायकरं वयासी ॥ इमं वयं वेदविदो वयंति । जहा न होई असुयाण लोगो अर्थ-ते पछी तातक-पिता ते समये मुनि थया तैयार थयेला ते पुत्रोने तपना व्योधात करनारे बोल्या के-वेदविद्पुरुषो एवु वचन ॥८१५॥ बोले छे के-पुत्रविमाना असुत पुरुषोने परलोक नथी मळतो. ८ व्या०-अथ पुत्राभ्यामेवमुक्ते सति तद्वाक्यानंतरं तातकस्तयोर्जनको भृगुपुरोहितस्तत्रावसरे तत्र ग्रामे वा तेसिमिति तयोस्तपोव्याघातकरमिदं वचनमवादीत्. कथंभूतयोस्तयोः ? मुन्यो वश्रमणयोः, द्रव्यतस्तु ब्राह्मणपुत्रावगृहीतवेषौ, भावतस्तु धृतसंयमोद्यमौ तौ, तस्माद्भावमुन्योरित्यर्थः, किमवादीदित्याह-हे पुत्रौ ! वेदविदो वेदज्ञा इदं वचनं वदंति, यथा येन प्रकारेणासुतानां जनानां लोको गति स्ति. न विद्यते सुतो येषां ते असुताः, तेषामसुताना मपुत्राणां. यतो हि पुत्रं विना पिंडदानाद्यभावात्. क्षुधया म्रियमाणत्वेनार्तध्यानपरायणत्वेनाऽगतित्वं पितृणां स्यात्. २. यदाह स्मृतिः-अपुत्रस्य गतिनास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुग्वं दृष्ट्वा । पश्चाद्धर्म समाचरेत् ॥ १॥८॥ हवे ज्यारे पुत्रोए आम का स्वारे तेना वचन पछी तातक-ए बेयनो जनक-भृगु पुरोहित ते अवसरे अथवा ते गाममा DE. ते बेय पुत्रोने तपनो व्याघात करनारं आq वचन बोल्या. ते पुत्रो केवा ? मुनि=भावथी श्रमण ययेला द्रव्यथी तो ब्राह्मण DE| पुत्रो, वेश धारण नथी कों. मात्र भावथी संयम धारण करवाने उद्यत थयेला, तेथीज कयुके-भावमुनि तेना पिता शुं बोल्या ? | ते कही देखाडे छे. हे पुत्रो ! वेदवि वेदने जाणनारा आq वचन बोले छे, के-अपुत्र जनोनी लोकगति नथी थती; केमके पुत्र कला DDDDDDDDLS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291