________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१४
| ॥८१२॥
मनुष्योनुं तो स्वल्पज आयुष्य होय छे तेमां वळी अनेक अंतराय नडतरो होय तेथी घरमा अमारा बेयनी सर्वथा प्रीति थती नथी. उत्सराध्य-10E यनसूत्रम् | अह तायगो तत्थ मुणीण तेसि । तवस्स वाघायकरं वयासी ॥ इमं वयं वेदविदो वयंति । जहा न होई असुयाण लोगो
अर्थ-ते पछी तातक-पिता ते समये मुनि थया तैयार थयेला ते पुत्रोने तपना व्योधात करनारे बोल्या के-वेदविद्पुरुषो एवु वचन ॥८१५॥
बोले छे के-पुत्रविमाना असुत पुरुषोने परलोक नथी मळतो. ८
व्या०-अथ पुत्राभ्यामेवमुक्ते सति तद्वाक्यानंतरं तातकस्तयोर्जनको भृगुपुरोहितस्तत्रावसरे तत्र ग्रामे वा तेसिमिति तयोस्तपोव्याघातकरमिदं वचनमवादीत्. कथंभूतयोस्तयोः ? मुन्यो वश्रमणयोः, द्रव्यतस्तु ब्राह्मणपुत्रावगृहीतवेषौ, भावतस्तु धृतसंयमोद्यमौ तौ, तस्माद्भावमुन्योरित्यर्थः, किमवादीदित्याह-हे पुत्रौ ! वेदविदो वेदज्ञा इदं वचनं वदंति, यथा येन प्रकारेणासुतानां जनानां लोको गति स्ति. न विद्यते सुतो येषां ते असुताः, तेषामसुताना
मपुत्राणां. यतो हि पुत्रं विना पिंडदानाद्यभावात्. क्षुधया म्रियमाणत्वेनार्तध्यानपरायणत्वेनाऽगतित्वं पितृणां स्यात्. २. यदाह स्मृतिः-अपुत्रस्य गतिनास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुग्वं दृष्ट्वा । पश्चाद्धर्म समाचरेत् ॥ १॥८॥
हवे ज्यारे पुत्रोए आम का स्वारे तेना वचन पछी तातक-ए बेयनो जनक-भृगु पुरोहित ते अवसरे अथवा ते गाममा DE. ते बेय पुत्रोने तपनो व्याघात करनारं आq वचन बोल्या. ते पुत्रो केवा ? मुनि=भावथी श्रमण ययेला द्रव्यथी तो ब्राह्मण DE| पुत्रो, वेश धारण नथी कों. मात्र भावथी संयम धारण करवाने उद्यत थयेला, तेथीज कयुके-भावमुनि तेना पिता शुं बोल्या ?
| ते कही देखाडे छे. हे पुत्रो ! वेदवि वेदने जाणनारा आq वचन बोले छे, के-अपुत्र जनोनी लोकगति नथी थती; केमके पुत्र
कला DDDDDDDDLS
For Private and Personal Use Only