________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषांतर अध्य०१४
॥८१६॥
JE विना पिंड प्रदानादिना अभावने लीधे भूखेमरवू पढे एवं आध्यान थतां पितृोनी अगति थाय स्मृतिमा लख्यु छ के-'अपुत्रनी | उत्तराध्य
गति नथी, तेम तेने स्वर्ग पण नथीज म. माटे पुत्रमुख जोइने पछीथी धर्माचरण कर.८ यनसूत्रम्
अहिज्ज वेए परिविस्स विप्पे । पुत्ते परिठप्प गिहसि जाया ।। ॥८१६॥
मुचाण भोगे सह इत्थियाहिं । आरण्णया होइ मुणी पसत्था ॥९॥ हे जात-पुत्रो! वेद अध्ययन करीने, तथा विनोने परिवेषण करीने जमाडीने, तेम घरने विषये पुत्रोने स्थापित करीने अने स्त्रीओनी साथे भोग भोगवीने ते पछी अरण्यमा जइने तमे प्रशस्त मुनि थजो. ९..
व्या०-हे पुत्रो! युवामारण्यको भूत्वा तदनंतरं प्रशस्ती मुनी भूयास्तां. परं किं कृत्वा ? पूर्व वेदान् चतुरोऽधीत्य पठित्वा, पुनर्विवान् परिवेष्य ब्राह्मणान् भोजयित्वा, पुनः पुत्रान परिष्टाप्य कलासु निपुणान् कृत्वा, गृहभारयोग्यान् | पुत्रान् गृहं भलाप्य पुनः स्त्रीभिः सह भोगान् भुंक्त्वा , इति भृगुपुरोहितेनोक्तं. ॥ ९॥
हे पुत्रो ! तमे थेय आरण्यक वानप्रस्थ थइने पछी प्रशस्त मुनि थजो. केम करीने ? पूर्व वेदो चारेने भणीने पाठे करीने वळी विप्र ब्राह्मणोने परिवेषण करीने, अर्थात् जमाढीने तथा पुत्रोने परिस्थित-कलामां निपुण करीने एटले घरनो भार उपाडवा योग्य Gll पुत्रोने घरनो बोजो भळावीने अने स्त्रीओनी साथे भोगो भोगवीने आवी रीते भृगुपुरोहिते पुत्रोने वचन कयां.. will सोअग्गिणा आयगुणधणेणं । मोहानिलपज्जलणाहिएण ॥ संतत्तभावं परितप्पमाणं । लालप्पमाणं यहा पहुंच॥१०॥
पुरोहियं तं कमसो सुणयंतं । निमंतयंतं च सुए धणेणं ।। जहक्कम कामगुणेप्सु चेव । कुमारगा ते पसमिक्ख व॥१२
Fer Private and Personal Use Only