SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययनसूत्रम् ॥ ८१७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (बे गाथान संबंध मेळो दोवाथी युग्म छे.) आत्मगुण = रागादिक जेमां इंधन-काष्टरूप के वळी मोहरूपी वायुवडे अधिक प्रज्वलनने पामेला शोकानिवडे संतप्तभाव - जेनु अंतःकरण तपी गयुं छे एवा, तथा परिताप्यमान-मनमां अत्यंत संताप करता तेमज अनेक प्रकारे बहुवार लालप्यमान-दोन वचनो बोलता तथा क्रमे क्रमे अनुनय करता=बीनवता, वळी सुत-पुत्रोने धनवडे निमंत्रण करता | तेमज अनुकमे कामभोगवडे पण निमंत्रण करता दवा ते पुरोहित-पिताने मोहावृत बुद्धियाळा जोइने ते कुमारो आप्रमाणे वाक्य बोल्या. १० ११ व्या० - युग्मं द्वाभ्यां गाथाभ्यां ॥ तौ पुत्रौ भृगुपुरोहितं स्वजनकमाहतुः, तौ कुमारौ तं पुरोहितं स्वजनकं वाक्य - मृचतुरित्यध्याहारः किं कृत्वा ? पसमित्रख प्रकर्षेण अज्ञानाच्छादितमति समीक्ष्य नेति द्वितीयगाथया संबंधः किं कुर्वतं तं पुरोहितं ? क्रमशोऽनुक्रमेणानुनयंतं, स्वाभिप्रायेण शनैः शनैस्तौ पुत्रोप्रति ज्ञापयंतं. पुनः किं कुर्वतं ? धनेन सुतौप्रति निमंत्रयंतं च पुनर्यथाक्रमं कामगुणै भोगेनिमंत्रयंतं यथाक्रममिति यथावसरं, पूर्वमित्युक्तं, वेदानधीत्य. ब्राह्मणान् भोजवित्वा, भोगान् भुंक्त्वा, इत्याद्यवसरं दर्शयंतमित्यर्थः इति द्वितीयगाथार्थः अथ पूर्व गाधाया अर्थः'सोयग्गीति पुनः कीदृशं पुरोहितं ? शोकाग्निना संतप्तभावं, शोकवह्निना संतप्त भावं, शोकवहिना प्रज्वलितचित्तं. अत एव परितप्यमानं समंताद्भस्मसाज्जायमानं पुनः कीदृशं पुरोहितं ? बहुधा बहुप्रकारेणवेदादिवचोयुक्त्या बहु वारंवारं यथास्यात्तथा लालप्यमानं, मोहवशाद्दीनहीनवचांस्यतिशयेन भाषमाणं कीदृशेन शोकाग्निना ? आत्मगुणधनेन, आत्मनः स्वस्य शोकाग्नेरेव सहचारित्वेन तद्गुणकारित्वात् शोकानेरेवोद्दीपकत्वाद्गुणा रागादय आत्मगुणास्ते एवं For Private and Personal Use Only भाषांतर अध्य०१४ ८१७॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy