________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम्
॥ ८१७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(बे गाथान संबंध मेळो दोवाथी युग्म छे.) आत्मगुण = रागादिक जेमां इंधन-काष्टरूप के वळी मोहरूपी वायुवडे अधिक प्रज्वलनने पामेला शोकानिवडे संतप्तभाव - जेनु अंतःकरण तपी गयुं छे एवा, तथा परिताप्यमान-मनमां अत्यंत संताप करता तेमज अनेक प्रकारे बहुवार लालप्यमान-दोन वचनो बोलता तथा क्रमे क्रमे अनुनय करता=बीनवता, वळी सुत-पुत्रोने धनवडे निमंत्रण करता | तेमज अनुकमे कामभोगवडे पण निमंत्रण करता दवा ते पुरोहित-पिताने मोहावृत बुद्धियाळा जोइने ते कुमारो आप्रमाणे वाक्य बोल्या. १० ११
व्या० - युग्मं द्वाभ्यां गाथाभ्यां ॥ तौ पुत्रौ भृगुपुरोहितं स्वजनकमाहतुः, तौ कुमारौ तं पुरोहितं स्वजनकं वाक्य - मृचतुरित्यध्याहारः किं कृत्वा ? पसमित्रख प्रकर्षेण अज्ञानाच्छादितमति समीक्ष्य नेति द्वितीयगाथया संबंधः किं कुर्वतं तं पुरोहितं ? क्रमशोऽनुक्रमेणानुनयंतं, स्वाभिप्रायेण शनैः शनैस्तौ पुत्रोप्रति ज्ञापयंतं. पुनः किं कुर्वतं ? धनेन सुतौप्रति निमंत्रयंतं च पुनर्यथाक्रमं कामगुणै भोगेनिमंत्रयंतं यथाक्रममिति यथावसरं, पूर्वमित्युक्तं, वेदानधीत्य. ब्राह्मणान् भोजवित्वा, भोगान् भुंक्त्वा, इत्याद्यवसरं दर्शयंतमित्यर्थः इति द्वितीयगाथार्थः अथ पूर्व गाधाया अर्थः'सोयग्गीति पुनः कीदृशं पुरोहितं ? शोकाग्निना संतप्तभावं, शोकवह्निना संतप्त भावं, शोकवहिना प्रज्वलितचित्तं. अत एव परितप्यमानं समंताद्भस्मसाज्जायमानं पुनः कीदृशं पुरोहितं ? बहुधा बहुप्रकारेणवेदादिवचोयुक्त्या बहु वारंवारं यथास्यात्तथा लालप्यमानं, मोहवशाद्दीनहीनवचांस्यतिशयेन भाषमाणं कीदृशेन शोकाग्निना ? आत्मगुणधनेन, आत्मनः स्वस्य शोकाग्नेरेव सहचारित्वेन तद्गुणकारित्वात् शोकानेरेवोद्दीपकत्वाद्गुणा रागादय आत्मगुणास्ते एवं
For Private and Personal Use Only
भाषांतर अध्य०१४ ८१७॥