________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
भाषांतर अध्य०१४ ॥८१४॥
प्यलोक तथा देवलोक बन्नेना कामसुखोने विषये त्यक्त छे अभिलाष जेणे एवा वळी अभिजातश्रद्ध, एटले जेने तत्त्वरुचि उत्तराध्य
उत्पन्न थइ छे तेवा. ६ यनसूत्रम् 36
असासयं दटु इमं विहारं । बहु अंतरायं न य दीहआउं ।। ॥८१४॥
तम्हा गिहिसिन रई लभानो । आमंतयामो चरिस्सामु मोणं ।। ७ ।। Jull [शु बोल्या ते कहे छे,] आ मनुष्यत्व अशाश्वत छे तथा बहु अंतरायवाळो छ एम जोइने तेमज दीर्घ आयुष्य पण नथी ते कारणथी अमे घरमा रति प्रीति नथी पामता माटे आपने आमत्रीये छीये रजामागीयें छीये; के अमें मौन-मुनिधर्मनु आचरण करीप?.
व्या०-भो तात! आवां गृहे रति सुखं न लभावहे. तस्मात्कारणात् आवां भवंतमामंत्रयावहे, त्वां पृच्छाबहे, आवां द्वावपि मौनं चरिष्यावः, मुने वो मौनं साधुधर्ममंगीकरिष्याव इत्यर्थः. आवां गृहे रति न लभावहे. तत् किं कृत्वा ? इमं विहारं, इमं मनुष्यत्वावस्थानमशाश्वतमनित्यं दृष्ट्वा इति. कीदृशं विहारं ? यहवंतरायं, बहवोतराया यस्मिन् स बहवंतरायस्तं च पुनस्तत्र विहारे मनुष्यभवे दीर्घ पल्योपमसागरोपमादिकमायुर्नास्ति, मनुष्याणां हि स्वल्पमेवायुबहवोतरायाः संति. तस्माद् गृहे आवयोः सर्वथा प्रीतिर्नास्तीत्यर्थः ॥ ७ ॥
भो तात ! अमे बेय घरमां रति-मुख नथी पामता; ते कारणथी अमे आपने आमंत्रीये पूछी छीयें, अमे बेय मौन=मानभाव-साधुधर्मनो अंगीकार करीशुं. केमके अमने घरमां प्रीति नथी थती. केम ? आ मनुष्यत्वावस्थान मनुष्यरूपे रहेQ अशाश्वत= अनित्यम्छे बळी ते विहारमा घणाय अंतरायो छे तेम ए मनुष्यभवमा पल्योपम के सागरोपम वगेरे आयुष्य पण नथी. केमके |
For Private and Personal Use Only