________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
धनसूत्रम्
॥८१३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वनी जाति स्मरीने = जातिस्मरण पामीने पुरोहित केवा ? स्वकर्म शीळ = पोतानुं = त्राह्मणनुं यजनादिक छ प्रकार कर्म एज स्वकर्म, तेने आचरवानुं जेतुं शील छे ते स्वकर्म शील, राजाना शांतिक पौष्टिक करवावाळा.
ते कामभोगे
असज्जनाणा | माणुस्सएस जे आवि दिव्वा ॥
मुक्खाभिकखी अभिजायसड्ढा । तातं उवागम्म इमं उदाहु || ६ ||
ते मनुष्य संबंधि कामभोगमां आसक्त न थरला तेमज दिव्य-देव संबंधी भोगने पण नहि चाहनारा, कि तहि मात्र मोक्षनीज अभिकांक्षावाला भने अभिजात श्रद्धा=अर्थात् जेओने तत्त्वरुचि उत्पन्न थह चूकी है एवा बन्ने कुमारो तात पिता पांसें जइने आ प्रमाणे बोल्या. ६
व्या० तो द्वौ पुरोहितकुमारौ नातं स्वजनकमुपागम्य तातसमीपे आगत्य इदमग्रे वक्ष्यमाणं वचनमुदाजहतुः. वाक्यमूचतुरित्यर्थः कीदृशौ तो कुमारौ ? मानुष्यकेषु कामभोगेषु असजमाणा इति असजो अनादरो अपि तु पुनर्ये दिव्याः कामभोगास्तेष्वप्यसज्जौ. एतावता मनुष्यदेवसंबंधिकामसुखेषु त्यक्तोद्यमौ पुनः कीदृशी तो ? मोक्षाभिकांक्षिणी सकलकर्मक्षयाभिलाषिणौ इत्यर्थः पुनः कीदृशौ तौ ? अभिजातश्रद्धौ उत्पन्नतत्वरुची इत्यर्थः ।। ६ ।। | किं ऊचतुरित्याह
ते बेय पुरोहितना कुमारो तात= पोताना बापने पांसे जइ = पितानी समीपे आवीने आ ( हवे तरतज कहेवाशे ) वचन बोल्या. केवा ते कुमारो ? मानुष्यक = मनुष्यना कामभोगमां अनासक्त तेम दिव्य=देवलोक संबंधी काम भोगमां पण निःस्पृह अर्थात् मनु
For Private and Personal Use Only
भाषांतर अध्य० १४
॥ ८१३॥