________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपनसूत्रम् ॥८१२॥
भाषांतर अध्य०१४
11८१२॥
शब्दादि विषयोने मोक्ष प्राप्तिमा विघ्नभूत जोहने; शा माटे ? संसार एटले चतुर्विध गतिरूप चक्र-योनि तथा कुळना भेदथी समूह, 19 | अथवा चक्रनी पेठे भ्रमण होवाथी संसार चक्र; तेमांथी छुटवा माटे, ते कुमारो केवा ? जन्म, जरा, मृत्यु इत्यादि भयवडे परिपा|डित वळी बहिः संसारनी बहारनो विहार-मोक्ष, तेने विषये अभिनिविष्ट छे चित्त जेनुं एवा; अर्थात् मोक्षमा परमादरवाळ जेनुं चित्त छे तेवा. ४ पियपुत्तगा दुनिकि माहणस्स । सकम्मीलस्स पुरोहियस्स ।। सरित्तु पोराणिय तत्थ जाई । तहा सुचिन्नं तवसंजमं च पोताना कर्ममा तत्पर ए पुरोहित ब्राह्मणना बेय प्रिय पुत्रो ते गाममा पौराणिकी-पूर्वभवनी जातिनु स्मरण करीने तथा पूर्वे सम्यकप्रकारे आचरेला तपः तथा संयमने याद करीने कामभोगथी विरक्त थया. (पमा संबध छे) ५
व्य-ब्राह्मणस्य भृगुनाम्नः पुरोहितस्य राज्ञः पूज्यस्य द्वौ प्रियपुत्र को लघुवल्लभपुत्रौ यावास्तां, ताभ्यां द्वाभ्यां पुरोहितस्य वल्लभपुत्राभ्यां तथा तेन प्रकारेण तपो द्वादशविधं, च पुनः संयम सप्तदशविधं सुचीर्ण सुतरामतिशयेन निदानादिशल्यरहितेनाचरितं संचरितं. किं कृत्वा ? तत्र तस्मिन् ग्रामे एव पुरातनी जाति स्मृत्वा, जातिस्मरणं प्राप्य, कीदृशस्य पुरोहितस्य ? स्वकर्मशीलस्य, स्वकीयं ब्राह्मणस्य यजनादिकं षड्विधं कर्म स्वकर्म, तदेव शीलमाचारो यस्य स स्वकर्मशीलस्तस्य, राज्ञः शांतिपुष्ट्यादिकारस्य. ॥५॥
ब्राह्मण-भृगुनामना राजना पूज्य मनाता पुरोहितना बे पियपुत्र लघुवल्लभ पुत्रो जे हता तेमणे तपः बार प्रकार तथा संयम सत्तर प्रकारनो जे सुचीर्ण हता-अर्थात् सम्यकप्रकारे नियाणा आदिक शल्य हितरुपे जे आचरेलां. केम कराने ? द गाममाज
For Private and Personal Use Only