Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यघनसूत्रम्
॥८२४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या० - अथ पुनः पुनः पुरोहितस्तो लोभयितुमाह-भो पुत्रौ ! यस्य कृते यदर्थं लोको जनस्तपस्तप्यते, तत्सर्वमिहास्माकं गृहे तुझं इति युवयोः स्वाधीनं वर्तते तत् किं किमित्याह - घनं प्रभूतं प्रचुरं वर्तते, धनार्थ हि लोको बहुदुःखं भुंक्ते, तद्धनं प्रभूतं स्त्रीभिः सहितमस्ति, धनादेव स्त्रियः स्वाधीना एव स्युः तथा स्वजना ज्ञातयोऽपि वर्तते, यस्य हि कुटुंबं प्रचुरं भवति स केनापि धर्षितुं न शक्यत इत्यर्थः पुनः प्रकामा भूयांसः प्रचुराः कानगुणा रूपरस| गंधस्पर्शादय इंद्रियविषया वर्तन्ते, तस्मात्किमर्थ तपस्तपनीयं ? ॥ १६ ॥
हवे पुरोहित तेना बे पुत्रांने लोभावना कहे छे हे पुत्रो ! जेने अर्थ लोकां तप तपे छे ते तो सर्वे आपणा घरमां तमारा बन्नेने स्वाधीनज छे, ते भुं ? प्रभूत धन, धनने माटे लोको बहु दुःख बेठे छे ते धन पुष्कळ स्त्रीयो सहित आपणे त्यां छे; धनथीज स्त्रीयां | स्वाधीन थाय छे, तथा स्वजनो = ज्ञातिओ पण छे. जेनुं कुटुंब बहो होप ते कोइथी घर्पण करी शकातो नथी, वळी मकाम = पुष्कळ | कामगुण = रूप रसादिक इन्द्रियांना त्रिषयो आपणे त्यां विद्यमान छे तो पछी तप शा माटे तप ? १६
घणेण किं धम्मधुराहिगारे । सयणेण वा कामगुणेहि चेव ॥
समणा भविस्सामु गुणोहधारी । यहि बिहारा अभिगम्म भिक्वं ॥ १७ ॥
हे पिता ! धर्मनी धुरा = धोंसरी- ( उठाववा) ना अधिकारमां धनथी शुरु प्रयोजन होय ? तेम स्वजनथी अथवा कामगुणोथी पण शुं मतलब ? अमे तो गुण समुदायने धारण करनारा तथा भिक्षा मेलवीने बाहेर विहार करवावाळा भ्रमण साधु थशु. १७
व्या० - अथ पुत्रौ वदतः - भो तात ! धर्मधुराधिकारे दशविधयतिधर्मधूर्वहनाधिकारे आवां श्रमणी भविष्यावः.
For Private and Personal Use Only
भाषांतर अध्य० १४
॥८२४ ॥

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291