SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्यघनसूत्रम् ॥८२४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० - अथ पुनः पुनः पुरोहितस्तो लोभयितुमाह-भो पुत्रौ ! यस्य कृते यदर्थं लोको जनस्तपस्तप्यते, तत्सर्वमिहास्माकं गृहे तुझं इति युवयोः स्वाधीनं वर्तते तत् किं किमित्याह - घनं प्रभूतं प्रचुरं वर्तते, धनार्थ हि लोको बहुदुःखं भुंक्ते, तद्धनं प्रभूतं स्त्रीभिः सहितमस्ति, धनादेव स्त्रियः स्वाधीना एव स्युः तथा स्वजना ज्ञातयोऽपि वर्तते, यस्य हि कुटुंबं प्रचुरं भवति स केनापि धर्षितुं न शक्यत इत्यर्थः पुनः प्रकामा भूयांसः प्रचुराः कानगुणा रूपरस| गंधस्पर्शादय इंद्रियविषया वर्तन्ते, तस्मात्किमर्थ तपस्तपनीयं ? ॥ १६ ॥ हवे पुरोहित तेना बे पुत्रांने लोभावना कहे छे हे पुत्रो ! जेने अर्थ लोकां तप तपे छे ते तो सर्वे आपणा घरमां तमारा बन्नेने स्वाधीनज छे, ते भुं ? प्रभूत धन, धनने माटे लोको बहु दुःख बेठे छे ते धन पुष्कळ स्त्रीयो सहित आपणे त्यां छे; धनथीज स्त्रीयां | स्वाधीन थाय छे, तथा स्वजनो = ज्ञातिओ पण छे. जेनुं कुटुंब बहो होप ते कोइथी घर्पण करी शकातो नथी, वळी मकाम = पुष्कळ | कामगुण = रूप रसादिक इन्द्रियांना त्रिषयो आपणे त्यां विद्यमान छे तो पछी तप शा माटे तप ? १६ घणेण किं धम्मधुराहिगारे । सयणेण वा कामगुणेहि चेव ॥ समणा भविस्सामु गुणोहधारी । यहि बिहारा अभिगम्म भिक्वं ॥ १७ ॥ हे पिता ! धर्मनी धुरा = धोंसरी- ( उठाववा) ना अधिकारमां धनथी शुरु प्रयोजन होय ? तेम स्वजनथी अथवा कामगुणोथी पण शुं मतलब ? अमे तो गुण समुदायने धारण करनारा तथा भिक्षा मेलवीने बाहेर विहार करवावाळा भ्रमण साधु थशु. १७ व्या० - अथ पुत्रौ वदतः - भो तात ! धर्मधुराधिकारे दशविधयतिधर्मधूर्वहनाधिकारे आवां श्रमणी भविष्यावः. For Private and Personal Use Only भाषांतर अध्य० १४ ॥८२४ ॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy