________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-पुनः पूर्वोक्तमेव दृढयति, हराः कालास्तं मनुष्यं हरंति, हरंति प्राणिनामायुरिति हराः, दिवसरजन्यादयः उत्तराध्य
भाषांतर यनसूत्रम् Ra कालाः, तं किं कुवैतं? एवमेव लालप्यमान, व्यक्तं वचनं वदंतं. एवमेवमिति किं ? इदं च मे ममास्ति, इदं प्रत्यक्षं अध्य०१४
Jधान्यादिकं मम गृहे वर्तते, पुनरिदं च रजतस्वर्णाभरणादिकं च मे मम नास्ति. च पुनरिदं मम कृत्यं षड्ऋतुसुखं Je ॥८२३॥
asan८२३॥ गृहादिकं करणीयं वर्तते, इदं च मे ममाकृत्यं, अस्मिन् वाणिज्ये लाभो नास्ति, तम्मान कृत्यमकृत्यमित्यर्थः. इति dil हेतोर्भो तात ! कथं प्रमाद ? कथं प्रमादं कुर्यात् ? प्रमादः कर्तु कथमुचित इत्यर्थः ।। १५ ।।
फरीथी पूर्वोक्त विषयने हग करे छे-हर एटले काळ, ते मनुष्यने हरे छे-माणिोना आयुष्यने हरी जाय छे तेथी दिवस | रात्रीरूपी काळ 'हर' कहेवाय हे, केवाने हरे छे? आवी रीते लालप्यमान वचनो बोल्या करतो होय तेवाने, केवी रीते बोलनारो? |
आ मने आ प्रत्यक्ष धनधान्यादिक मारा घरमां विद्यमान छे, द्दजी आ सुवर्ण तथा रुपानां घरेणां मारे नथी; वळी आ छये ऋतुमा सुख थाय तेवा घर वगेरे मारे करवानां छे, अने आ व्यापारमा कंइ लाभ जेवू नथी तेथी ए धंधो मारे करवो नथी. एटला माटे हे तात ! केम प्रमाद कराय ? अर्थात् प्रमाद करवो केम उचित कहेवाय. १५
घणं पभूयं सह इत्थीयाहि । सयणा तहा कामगुणा पगामा ।
तवं कए तप्पइ जस्स लोगो। तं सव्वसाहीणमिहेव तुझं ॥ १६ ॥ | प्रभूत-पुष्कळ धन, स्त्रीओ सहित स्वजनो, तथा प्रकाम-मनमानता कामभोगोः आ सघळ के-जेने सार लोक तप तपे छे सेतो GET सर्व तारे स्वाधीन विद्यमान छे. १६
For Private and Personal Use Only