SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या०-पुनः पूर्वोक्तमेव दृढयति, हराः कालास्तं मनुष्यं हरंति, हरंति प्राणिनामायुरिति हराः, दिवसरजन्यादयः उत्तराध्य भाषांतर यनसूत्रम् Ra कालाः, तं किं कुवैतं? एवमेव लालप्यमान, व्यक्तं वचनं वदंतं. एवमेवमिति किं ? इदं च मे ममास्ति, इदं प्रत्यक्षं अध्य०१४ Jधान्यादिकं मम गृहे वर्तते, पुनरिदं च रजतस्वर्णाभरणादिकं च मे मम नास्ति. च पुनरिदं मम कृत्यं षड्ऋतुसुखं Je ॥८२३॥ asan८२३॥ गृहादिकं करणीयं वर्तते, इदं च मे ममाकृत्यं, अस्मिन् वाणिज्ये लाभो नास्ति, तम्मान कृत्यमकृत्यमित्यर्थः. इति dil हेतोर्भो तात ! कथं प्रमाद ? कथं प्रमादं कुर्यात् ? प्रमादः कर्तु कथमुचित इत्यर्थः ।। १५ ।। फरीथी पूर्वोक्त विषयने हग करे छे-हर एटले काळ, ते मनुष्यने हरे छे-माणिोना आयुष्यने हरी जाय छे तेथी दिवस | रात्रीरूपी काळ 'हर' कहेवाय हे, केवाने हरे छे? आवी रीते लालप्यमान वचनो बोल्या करतो होय तेवाने, केवी रीते बोलनारो? | आ मने आ प्रत्यक्ष धनधान्यादिक मारा घरमां विद्यमान छे, द्दजी आ सुवर्ण तथा रुपानां घरेणां मारे नथी; वळी आ छये ऋतुमा सुख थाय तेवा घर वगेरे मारे करवानां छे, अने आ व्यापारमा कंइ लाभ जेवू नथी तेथी ए धंधो मारे करवो नथी. एटला माटे हे तात ! केम प्रमाद कराय ? अर्थात् प्रमाद करवो केम उचित कहेवाय. १५ घणं पभूयं सह इत्थीयाहि । सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो। तं सव्वसाहीणमिहेव तुझं ॥ १६ ॥ | प्रभूत-पुष्कळ धन, स्त्रीओ सहित स्वजनो, तथा प्रकाम-मनमानता कामभोगोः आ सघळ के-जेने सार लोक तप तपे छे सेतो GET सर्व तारे स्वाधीन विद्यमान छे. १६ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy