Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवंतीत्यर्थः. तदेवाह-कीदृशाः कामभोगाः ? क्षणमात्रसुखाः क्षगमात्र सेवनकाले एव सुखयंतीति क्षगमात्रसुखाः भाषांतर उत्तराध्ययनसूत्रम्
पुनः कीदृशाः? बहुकालदुःखाः, बहुकालं नरकादिषु दुखं येभ्यस्ते बहुकालदुःखाः. पुनः कीदृशाः ? प्रकामदुःखाः, प्रका- अध्य०१४ JE ममत्यंतं दुखं येभ्यस्ते प्रकामदुःखाः पुनः कीदृशाः? अनिकामसुखाः, अप्रकुष्टसुखास्तुच्छसुखा इत्यर्थः पुनः कीदृशाः?
॥८२१॥ 26 संसारस्य भवभ्रमणस्य मोक्षः संसारमोक्षस्तस्य विपक्षभृताः शत्रुभूताः, संसारभ्रमणवृद्धिकारिण इत्यर्थः ॥१३॥
हे तात ! कामभोग अनर्थोनी खाण समान छे, अर्थात् आ लोकनां तथा पारलाकिक दुःखरूप अनर्थोना उत्पत्ति स्थान जेवा छे. 138 एज कहे छे-कामभोग केवा छे ? क्षणमात्र भोगवती वेळायेन, सुख आपे तेथी क्षणमात्र सुखरूप तथा बहुकाळ दुःख-घणा काळ
पर्यंत नरकादिकमां दुःख भोगवावे तेथी बहुकाळ दुःख कह्या. वळी ते प्रकाम=अतिशय दुःख जेमाथी नीपजे तेवा तथा अनिकाम JE सुख-अप्रकृष्ट (तुच्छ ) सुखवाळा अने संसार भवभ्रमणमांयी मोक्ष मळवामा विपक्ष-शत्रुभूत , अर्थात् संसार भ्रमणनी वृद्धि | | करनाश होवाथी मोक्षना विरोधी छे. १३ ।।
परिव्ययंते अनियतकामे । अहो अराओ परितप्पमाणो । अण्णप्पमत्ते धनमेसमाणे । पपुत्ति मच्चु पुरिसो जरं च।। PER चारे कोर भटकतो, जेनी कामना निवृत्त थइ नथी तेवो, दिवस अने रात्री परिताप कर्या करतो तथा अन्य माटे प्रमत्त वनी | धननी एपणावांछा करतो पुरुष, मृत्यु तथा जरा पामे छे. १४
व्या०-एतादृशः पुरुषो मृत्यु प्रामोति, च पुनर्जरां प्राप्नोति. कीदृशः सन् ? परिव्रजन् , परि समंताविषयसुखIm लाभार्थमितस्ततो भ्रमन , पुनः कीदृशः? अनिवृत्तकामः, न निवृत्तः कामोऽभिलाषो यस्य सोऽनिवृत्तकामोऽनिवृत्तेच्छ
For Private and Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291