________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवंतीत्यर्थः. तदेवाह-कीदृशाः कामभोगाः ? क्षणमात्रसुखाः क्षगमात्र सेवनकाले एव सुखयंतीति क्षगमात्रसुखाः भाषांतर उत्तराध्ययनसूत्रम्
पुनः कीदृशाः? बहुकालदुःखाः, बहुकालं नरकादिषु दुखं येभ्यस्ते बहुकालदुःखाः. पुनः कीदृशाः ? प्रकामदुःखाः, प्रका- अध्य०१४ JE ममत्यंतं दुखं येभ्यस्ते प्रकामदुःखाः पुनः कीदृशाः? अनिकामसुखाः, अप्रकुष्टसुखास्तुच्छसुखा इत्यर्थः पुनः कीदृशाः?
॥८२१॥ 26 संसारस्य भवभ्रमणस्य मोक्षः संसारमोक्षस्तस्य विपक्षभृताः शत्रुभूताः, संसारभ्रमणवृद्धिकारिण इत्यर्थः ॥१३॥
हे तात ! कामभोग अनर्थोनी खाण समान छे, अर्थात् आ लोकनां तथा पारलाकिक दुःखरूप अनर्थोना उत्पत्ति स्थान जेवा छे. 138 एज कहे छे-कामभोग केवा छे ? क्षणमात्र भोगवती वेळायेन, सुख आपे तेथी क्षणमात्र सुखरूप तथा बहुकाळ दुःख-घणा काळ
पर्यंत नरकादिकमां दुःख भोगवावे तेथी बहुकाळ दुःख कह्या. वळी ते प्रकाम=अतिशय दुःख जेमाथी नीपजे तेवा तथा अनिकाम JE सुख-अप्रकृष्ट (तुच्छ ) सुखवाळा अने संसार भवभ्रमणमांयी मोक्ष मळवामा विपक्ष-शत्रुभूत , अर्थात् संसार भ्रमणनी वृद्धि | | करनाश होवाथी मोक्षना विरोधी छे. १३ ।।
परिव्ययंते अनियतकामे । अहो अराओ परितप्पमाणो । अण्णप्पमत्ते धनमेसमाणे । पपुत्ति मच्चु पुरिसो जरं च।। PER चारे कोर भटकतो, जेनी कामना निवृत्त थइ नथी तेवो, दिवस अने रात्री परिताप कर्या करतो तथा अन्य माटे प्रमत्त वनी | धननी एपणावांछा करतो पुरुष, मृत्यु तथा जरा पामे छे. १४
व्या०-एतादृशः पुरुषो मृत्यु प्रामोति, च पुनर्जरां प्राप्नोति. कीदृशः सन् ? परिव्रजन् , परि समंताविषयसुखIm लाभार्थमितस्ततो भ्रमन , पुनः कीदृशः? अनिवृत्तकामः, न निवृत्तः कामोऽभिलाषो यस्य सोऽनिवृत्तकामोऽनिवृत्तेच्छ
For Private and Personal Use Only