Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य धनसूत्रम् ७८३१ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जं भिक्खुणो सीलगुणोववेया । देहं जयंते सेमणोमि जाओ ॥ १२ ॥ (महत्वा) महान स्वरूपी तथा ( वयणप्पभूआ ) अल्प अक्षरोयाळी (गाडा) गाथा ते [नरसंघमज्झे] मनुष्योना समूह मध्ये [ अणुगीआ] अनुकूळ [ज] जे गाथाने सांभळीने [भिक्खुणो] साधुओ (सीलगुणोववे आ) शील आदि गुणोप युक्त [ह] आ धर्मने विषे [[जयते] यत्न करे छे, ते [समणो] साधु [जाओम्हि ] थयो छु. १२ व्या० - अथ चेदेतादृशी ऋद्धिस्तव आसीत्, तहि कथं त्यक्ता ? हे भ्रातः सा गाथा साधुभिर्नर संघमध्ये, नराणां मनुष्याणां संघो नरसंघस्तस्य मध्ये मनुष्य सभामध्येऽनुगीता उक्ता, मया श्रुतेति शेषः गीयते इति गाथा धर्माभिभिधायिनी सूत्र पद्धतिर्मया स्थविरमुखात्कर्णगोचरीकृता, कथंभूता गाथा ? महार्थरूपा, महान द्रव्यपर्यायभेदसहितो निश्रयव्यवहारसहितश्च अर्थो यस्य तन्महार्थ, तादृशं रूपं यस्याः सा महार्थरूपा पुनः कीदृशा गाथा ? वयणप्पभूआ, वचनैर्नयभेदैः प्रभूता वचनप्रभूता, अल्पाक्षराबद्दर्थेत्यर्थः सा इति का गाथा ? यां गाथां श्रुत्वा इत्यध्याहारः, यां धर्माभिधायिनीं सूत्रपद्धति श्रुत्वा, भिक्षवः साधवः शीलगुणोपपेताः संत इह जिनप्रवचने यतंते मुनयः, शीलं चारित्रं, गुणो ज्ञानं, शीलं च गुणश्च शीलगुणौ, ताभ्यामुपेताः शीलगुणोपपेताः क्रियाज्ञानसहिताः संतोऽहमते स्थिरा भवंतीत्यर्थः तां गा श्रुत्वाहमपि श्रमणस्तपसि निरतो जातोऽस्मि, न तु दुःखात्साधुः संजातोऽस्मिति भावः ॥ १२ ॥ ज्यारे तमारे एवी ऋद्धिहती तो तमे ते केम तजी? तेना उचरमां कहे छे. हे भ्रातः ! ते गाथा साधुओए नर संघमध्ये = मनुप्योना संघ=समुदाय, अर्थात् मनुष्य सभाना मध्यमां गवायेली; (में सांभळी छे' पटलं शेष लेवानुं छे) गवाय ते गाथा, अर्थात् For Private and Personal Use Only भाषांतर अध्य० १३ | ॥ १८३॥

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291